SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ समवायः - ५९ (समवायः-५९) मू. (१३७) चंदस्सणं संवच्छरस्स एगमेगेउऊएगूणसट्टि राइंदियाइराइंदियग्गेणंप० । संभवे णं अरहा एगूणसहि पुव्वसयसहस्साइं आगारमझे वसित्ता मुंडे जाव पव्वइए, मल्लिस्स णं अरहओ एगूणसटुं ओहिनाणिसया होत्था। वृ. अथैकोनषष्टिस्थानके लिक्यते, 'चंदस्स ण'मित्यादि, संवत्सरो ह्यनेकविधः स्थानाङ्गदिषूक्तः, तत्र यश्चन्द्रगति मङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति, तत्र चैकैक ऋतुरेकोनषष्टिरात्रिन्दिवानां रात्रिन्दिवाग्रेण भवति, कथं ?, एकोनत्रिंशद्वात्रिंदिवानि द्वात्रिंशच्च षष्टिभागा अहोरात्रस्येत्येवं प्रमाणः कृष्णप्रतिपदमारभ्य पौर्णमासीपरिनिष्ठितः चन्द्रमासोभवति, द्वाभ्यांचताभ्यामृतुर्भवति, तत एकोनषष्टिअहोरात्राण्यसौ भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवक्षित।। सम्भवस्यैकोनषष्टिपूर्वलक्षाणिगृहस्थापर्याय इहोक्तः, आवश्यकेतु चतुःपूर्वाङ्गाधिका सोक्तेति । समवायः-५९ समाप्तः (समवायः-६० मू. (१३८) एगमेगे णं मंडले सूरिए सट्ठिए सट्ठिए मुहुत्तेहिं संघाइए लवणस्स णं समुद्दस्स सहि नागसाहस्सीओ अग्गोदयं धारंति । विमलेणं अरहा सट्टि धणूई उड्ढे उच्चत्तेणं होत्था। बलिस्सणं वइरोयणिंदस्स सष्टिं सामाणियसाहस्सीओ प०, बंभस्सणं देविंदस्स देवरनो सद्धिं सामाणियसाहस्सीओ प०, सोहम्मीसाणेसुदोसुकप्पेसु सढि विमाणावाससयसहस्साप० । वृ. अथ षष्टिस्थानकं, तत्र ‘एगमेगे'इत्यादि, चतुरशीत्यधिकशतसंख्यानां सूर्यमण्डलानामेकैकंमण्डलं-तथाविधचारभूमि सूर्यषष्ट्या षष्टयामुहूर्तेः- द्वाभ्यांद्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति-निष्पादयति, अयमत्र भावार्थः - एकस्मिन्नह्नि यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनाभ्यामहोरात्राभ्यामुदेतीति अग्गोदयं तिषोडशसहस्रोच्छ्रिताया वेलायायदुपरिगव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकं ॥ ‘बलिस्स'त्ति औदीच्यस्य असुरकुमारनिकायराजस्य भवनं, 'बंभस्स’त्ति ब्रह्मलोकाभिधान- पञ्चमदेवलोकेन्द्रस्य ‘सहित्ति सौध द्वात्रिंशदीशाने चाटाविंशतिर्विमानलक्षाणीतिकृत्वा षष्टिस्तानि भवन्तीति। समवायः-६० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे षष्टि समवायस्य टीका परिसमाप्ता। __ (समवायः ६१) मू. (१३९) पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं हिज्जमाणस्स इगसहिं उऊमासा प० मंदरस्स णं पव्वयस्स पढमे कंडे एगसट्ठिजोयणसहस्साइं उद्धं उच्चत्तेणं प० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy