SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ - प्रकीर्णकाः समवायः - १४९ योगः, एवं च बहुविधा विस्तरेणार्थप्ररूपणता आख्यायन्त इति, शेषं, कण्ठ्यं, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च सहस्राणीति मू. (२२८) से किं तं दिट्ठिवाए ? दिट्टिवाए णं सव्वभावपरूवणया आघविनंति, से समासओ पंचविहे प०, तं० परिकम्मं सुत्ताइं पुव्वगयं अनुओगो चूलिया । से किं तं परिकम्मे ? - परिकम्मे सत्तविहे प० तं सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे सेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उवसंपज्ञ्जसेणियापरिकम्मे विप्पजहसेणिया-परिकम्मे चुआचुअसेणियापरिकम्मे, से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणिया परिक्कमे चोद्दसविहे प० तं० माउयापणााणि एगट्टियपयाणि पादोट्ठपयाणि आगासपयाणि कोउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयं पडिग्ग हो संसारपडिग्गहो नंदावत्तं सिद्धबद्धं, से त्तं सिद्ध सेणिया पयिकम्मे, सेकितं मणुस्ससेणियापरिकम्मे चोद्दसविहे पन्नत्ते, तं जहा - ताइं चैव माउआपयाणि जाव नंदावत्तं मणुस्सबद्धं, सेत्तं मणुस - सेणियापरिकम्मे, अवसेसा परिकम्माइं पुट्ठाइयाइं एक्कारसविहाइं पन्नत्ताई, इच्छेयाइं सत्त परिकम्माई ससमइयाइं सत्त आजीवियाई छ चउक्कणइयाइं सत्त तेरासियाई, एवामेव सपुव्वावरेणं सत्त परिकम्माइं तेसीति भवंतीतिमक्खायाई, सेत्तं परिकम्माई । से किं तुं सुत्ताई ?, सुत्ताइं अट्ठासीति भवंतीतिमक्खायाई, तंजहा-उजुगं परिणयापरियं बहुभंगिय विप्पच्चइयं अनंतरं परंपरं समाणं संजूहं सं भिन्नं अहाच्चयं सोवत्थियं नंदावत्तं बहुलं पुट्ठापुट्ठे वियावत्तं एवंभूयं दुआवत्तं वत्तमाणप्पयं समभिरूढं सव्वओभद्दं पमाणं दुपडिग्गहं इच्चेयाई बावीसं सुत्ताइं छिन्नछे अणइआई ससमयसुत्तपरिवाडीए । इच्चेआइं बावीसं सुत्ताइं अछिन्नछेयनइयाई आजीवियसुत्तपरिवाडीए, इच्चे आइं बावीसं सुत्ताइं तिकणइयाइं तेरासियसुत्तपरिवाडिए इचेआई बावीसं सुत्ताइं चउक्कणइयाइं ससमयसुत्त - परिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खयाइं, सेत्तं सुत्ताई । से किं तं पुव्वगयं । पुव्वगयं चउद्दसविहं पन्नत्तं, तंजहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिनत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पञ्च्चक्खाणप्पवायं विज्जाणुप्पवायं अवंझ० पाणाउ० किरियाविसालं लोगबिंदुसारं १४, उप्पायपुव्वस्स णं दस वत्थू प०चत्तारि चूलियावत्थू प०, अग्गेणियस्स णं पुव्वस्स चोद्दस वत्थू बारस चूलियावत्थू, वीरियपवायस्स णं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थू प०, अत्थिनत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू प०, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू प०, सद्यप्पवायस्स णं पुव्वस्स दो वत्थू प०, आयप्पवायरस णंपुव्वस्स सोलस वत्थू प०, कम्मप्पवायपुव्वस्स तीसं वत्थू प०, पच्चक्खाणस्स णं पुव्वस्स वीसं वत्थू प०, विज्ञाणुप्पवायस्स णं पुव्वस्स पनरस वत्थू प०, अवंझस्स णं पुव्वस्स बारस वत्थू प०, पाणाउस्स णं पुव्वस्स तेरस वत्थू प०, किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पं०, लोगबिंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० । मू. (२२९) दस चोद्दस अट्ठाट्ठारसे व बारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पवायंमि ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चउदसमे पन्नवीसाओ । मू. (२३०) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy