SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १६१ प्रकाशनकारीणीत्यर्थः, 'पासाईए' त्यादि प्राग्वत् । 'सोहम्मेणंभंते! कप्पे केवइया विमाणावासा पन्नत्ता?,गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता' एवमीशानादिष्वपि द्रष्टव्यं, एतदेवाह-‘एवं ईसाणाइसुत्ति, ‘गाहाहिं भाणियव्वंति। मू. (२४२) बत्तीसट्ठावीसा बारस अडचउरो य सयसहस्सा। पण्णा चत्तालीसाछच्च सहस्सा सहस्सारे॥ मू. (२४३) आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसु कप्पेसु॥ मू. (२४४) एक्कारसुत्तरं हेट्ठिमैसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पंचेव अनुत्तरविमाणा॥ वृ. 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो ‘जाव ते णं विमाणे त्यादि यावत् 'पडिरूवा', नवरमभिलापभेदोऽयंयथा “ईसाणेणंभंते ! कप्पे केवइया विमाणावाससयसहस्सा पन्नत्ता?, गोयमा! अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खाया, ते णं विमाणाजाव पडिरूवा' एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति। अनन्तरं नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह मू. (२४५) नेरइयाणंभंते! केवइयंकालंठिई पन्नता?,गोयमा! जहन्नेणंदसवाससहस्साई उक्कोसेणं तेत्तीसंसागरोवमाइंठिई प०, अपज्जत्तगाणं नरेइयाणं भंते! केवइयं कालं ठिईप०?, जहन्नेणं अंतोमुहत्तं उक्कोसेणविअंतोमुहत्तं, पजत्तगाणंजहन्नेणं दस वाससहस्साइंअंतोमुत्तणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई। इमीसेणंरयणप्पभाए पुढवीएएवंजाव विजयवेजयंतजयंतअपराजियाणंदेवाणं केवइयं कालं ठिई प०?, गोयमा! जहन्नेणं बत्तीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाई, सवढे अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता। वृ. 'नेरइयाणंभंते!' इत्यादिसुगम, नवरंस्थितिः-नारकादिपर्यायेणजीवानामवस्थानकालः 'अपज्जत्तयाणं'तिनारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्त यावदपर्याप्तका एव भवन्तिततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थिर्जधन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौधिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभागः। ॥१॥ “नारयदेवा तिरिमणुयगब्भया जे असंखवासाऊ। __एते उ अपज्जत्ता उववाए चेव बोद्धव्वा ॥ ॥२॥ सेसा य तिरियमणुय लद्धिं पप्पोववायकाले य। दुहओविय भइयव्वा पज्जत्तियरे य जिनवयणं ।। उक्ता सामान्यतो नारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह- 'इमीसे ण मित्यादि, स्थितिप्रकरणंच सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-एव मिति यथा प्रज्ञापनायां सामान्यप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy