SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ समवायः- प्रकीर्णकाः १५७ एत्थणं सक्करप्पभाए पुढवीए नेरइयाणं पणवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि (पञ्चालापका)वाच्या इति, एतदेवाह - मू. (२३७) दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थीए पुढवीए पंचमीए पुढवीए छट्ठीए पुढवीए सत्तमीए पुढवीएगाहाहिंभाणियव्वा, सत्तमाए पुढवीए पुच्छा, गोयमा! सत्तमाए पुढवीए अद्भुत्तरजोयणसयसहस्साई बाहल्लाए उवरिअद्धतेवन्नंजोयणसहस्साइंओगाहेत्ता हेट्ठावि अद्धतेवनंजोयणसहस्साइंवजित्तामझे तिसु जोयणसहस्सेसुएत्थणंसत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरामहइमहालया महानिरया पन्नत्ता, तंजहा-काले महाकाले रोरुएमहारोरुए अप्पइट्ठाणे नामं पंचमे, ते णं निरया वट्टे य तंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभावो नरएसु वेयणाओ। __ वृ-'दोच्चाए' इत्यादि ‘वेयणाओ' इत्येतदन्तं सुगम, नवरं 'गाहाहिति गाथाभः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-वाच्या नरकवासा इति प्रक्रमः, तथा वट्टे य तंसा य'त्ति मध्यमो वृत्तः शेषाया इति ॥ अथासुराद्यावासविषयमभिलापं दर्शयति मू. (२३८) केवइया णंभंते! असुरकुमारावासाप०?, गोयमा! इमीसेणं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा गं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरिजोयणसयसहस्से एत्थणं रयणप्पभाए पुढवीए चउसद्धिं असुरकुमारावा- सयसहस्सा प०, ते णं भवणा बाहिं वट्ठा अंतो चउरंसा अहे पोक्खरकण्णिआसंठाणसंठिया उक्किण्णं तरविउलगंभीरखायफलिहा अट्ठालयचरियदारगोउरकवाडतोरणपडिदुवारेदसभागा जंतमुसलमुसंढियसयग्धिपरिवारिया अउज्झा अडयालकोट्ठरइया अडयालकयवणमालालाउल्लोइयमहियागोसीसरसरत्तचंदणदरदिण्णपंचंगुलितला कालागुरुवपवरकुंदुरुक्कतुरुक्कड-ज्झतधूवमधमधेतगंधुद्धयाभिरामासुगंधिया गंधवट्टिभूया अच्छासण्हालण्हा घट्टा मट्ठा नीरया निम्मला वितिमिरा विसुद्धा सप्पभा समिरीया सउज्जोआपासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ एवं जंजस्स कमती तंतस्स जंजंगाहाहिं भणियंतह चेव वण्णओ। वृ. 'केवईत्यादि सुगम, नवरंतानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरामणि तदवकाशदेशस्य चतुरनत्वात्, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिकपद्ममध्यभागः, साचोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा उत्कीर्णान्तरविपुलगम्भीरखातपरिखे'ति उत्कीर्ण-भुवमुत्कीर्यपालीरूपंकृतमन्तरं-अन्तरालं ययोस्ते उत्कीर्णान्तरेते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरि च समं परिखा तूपरि विशाला अधः सङ्कुचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्ग पाठान्तरेण 'चतरयन्ति चतरकाः सभाविशेषाः ग्रामप्रसिद्धाः ‘दारगोउर'त्ति गोपुरद्वाराणि प्रतोल्यो-नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि-अवांतरद्वाराणि तत एतेषां द्वन्द्वएतानि देशलक्षणेषु भागेषु येषांतानि तथा इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयन्त्राणि मुशलानिप्रतीतानि मुसुंढ्यः-प्रहरणविशेषाः शतध्यः-शतानामुपघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभि 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थ, तथा अयोध्यानि-योधयितुं-सङ्ग्रामयितुंदुर्गत्वानशक्यन्ते परवलैर्यानितान्ययोध्यानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy