SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ समवायाङ्गसूत्रम्-२३८ अविद्यमाना वा योधाः-परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति-अडयालिय शब्दः किल प्रशंसावाचकः, तथा अडयालकयवणमाल'त्तिअष्टचत्वारिंशद्भेदभिन्नाःप्रशंसा कृतावनमालावनस्पतिपल्लवनजोयेषुतानितथा, 'लाइयंतियद्भूमेश्छगणादिनोपलेपनं उल्लोइय'ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि-पूजितानि लाउल्लोइयमहितानि । तथा गोशीर्ष-चन्दनविशेषः सरसंच-रसोपेतंयद्रक्तचन्दनं-चन्दनविशेषः ताभ्यांदर्दराभ्यांधनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला-हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का ददरेण-चपेटाभिधाने दर्दरेषु वा-सोपानवीथीषुदत्ताः पञ्चाङ्गुलयस्तला येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरःप्रधानः कुन्दुरुक्कः-चीडातुरुष्कः-सिल्हकंगन्धद्रव्यमेवएतानिचतानि ‘डझंति'त्ति दह्यमानानि यानि तानि तथा तेषां यो धूमो ‘मघ-मघेत'त्ति अनुकरणशब्दोऽयं मधमधायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि-उत्कटानि यानि तानि तथा तानिच तान्यभिरामाणि-रमणीयानीति समासः, तथा सुगन्धयः-सुरभयो ये वरगन्धाः-प्रधानवासास्तेषां गन्थः-आमोदो येष्वस्ति तानि सुगन्धिवरगन्धि-कानि, तथा गन्धवर्ति-गन्धद्रव्याणां गन्धयुक्तिशोपदेशेन निर्वार्तितगुटिका तद्भूतानि-तत्कल्पानीतिगन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथाअच्छानिआकाशस्फटिकवत् ‘सण्ह'त्तिश्लक्ष्णानिसूक्ष्मस्कन्धकनिष्पन्नत्वात् श्लक्ष्णदलनिष्पनपटवत् ‘लण्ह'त्तिश्लक्ष्णानि मसृणानीत्यर्थ, घुटितपटवत्, ‘घट्टत्ति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् ‘मट्ठ'त्ति मृष्टानीव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव । अतएव 'नीरय'त्तिनीरजांसि रजोरहितत्वात् 'निम्मल'त्ति निर्मलानि कठिनमलाभावात् 'वितिमिर'त्ति वितिमिराणि निरन्धकारत्वात् 'विसुद्ध'त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः तथा सप्पह'त्तिसप्रभाणि सप्रभावाणिअथवा स्वेन-आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रमाणि यतः “समिरीय'त्ति समरीचीनि-सकिरणानि, अत एव 'सउज्जोय'त्ति सहोद्योतेन-वस्त्वन्तरप्रकाशनेनवर्तन्ते इति सोद्योतानि वस्त्वन्तरप्रकाशनेन वर्तन्तेइति सोद्योतानि 'पासाईय'त्ति प्रासादीयानिमनःप्रसत्तिकराणि 'दरिसणिज्जत्तिदर्शनीयानि, तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः, 'अभिरूव'त्ति अभिरूपाण कमनीयानि 'पडिरूव'त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः । ___एव'मित्यादि, तथाऽसुरकुमारावाससूत्रेतत्परिमाणमभिहितमेवमिति-तथा यद्भवनादिपरिमाणंयस्य नागकुमारादिनिकायस्यक्रमते-घटतेतत्तस्यवाच्यमिति, किंविधंतस्य परिमाणमत आह-'जंजंगाहाहिं भणियं' यद्यद् गाथाभिः। मू. (२३९) चउसठ्ठी असुराणं चउरासीइंच होइ नागाणं। बावत्तरि सुवन्त्राण वाउकुमाराण छन्नउइ॥ मू. (२४०) दीवदिसाउदहीणं विजकुमारिंदथणियमग्गीणं। छहंपि जुवलयाणं बावत्तरिमो य सयसहसा। वृ. 'चउसहि असुराण'मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्यह-'इह चेव वण्णओ'त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि For Private & Personal Use Only Jain Education International For www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy