________________
समवायः - प्रकीर्णकाः
‘केवइया णं भंते! नागकुमारावाससयसहस्सा पन्नत्ता ?, गोयमा ! इमीसे णं रयणप्पभाएपुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्रेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थ णं रयणप्पभाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, ते णं भवणा' इत्यादि, द्वीपकुमारादीनां तु षण्णां प्रत्येकं षटसप्ततिर्वाच्येति
१५९
मू. (२४१) केवइया णं भंते! पुढविकाइयावासा प. ?, गोयमा ! असंखेज्जा पुढवीकाइयावासा प०, एवं जाव मणुस्सत्ति ।
केवइया णं भंते! वाणमंतरावासा प० ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणा-मयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठा चेगं जोयणसयं वज्रेत्ता मज्झे अट्ठसुजोयणसएसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेज्जा नगरावाससयसहस्सा प०, ते णं भोमेज्जा नगरा बाहिं वट्टा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव नेयव्वा, णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभूरूवा पडिरूवा ।
केवइया णं भंते! जोइसीयाणं विमाणावासा प० ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाइं जोयणसयाई उड्डुं उप्पइत्ता एत्थ णं दसुत्तजोयसबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा प०, ते णं जोइसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहरमणिरयणभत्तिचित्ता वाउद्धयुयविजयवेजयंतीपडागछत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपञ्जरुग्भिलियव्व मणिकणगधूमियागा वियसियसयपत्तपुण्ड- रीयतिलयरयणद्धचंदचित्ता अंतो बाहिं च सहा तवणिज्जवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा ॥
केवइया णं भंते! वेमाणियावासा प० ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जा भूमिभागाओ उड्डुं चंदिमसूरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूण जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसहस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असंखेज्जाओजोयणकोडाकोडीओ उडुंदूरं बीइवइत्ता एत्थ णं विमाणंयाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदबंभलंतगसुक्क सहस्सा - आणयपाणयआरणअच्चएस गेवेज्जगमणुत्तरेसु य चउरासीइं विमाणावाससयसहस्सा सत्ताणउइं च सहस्सा तेवीसंच विमाणा भवंतीतिमक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा - अरया नीरया निम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्टा मट्ठा निप्पंका निक्कंकडच्छाया सप्पभा समरीया सउज्जीया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ।
सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पन्नत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तारि एयाइ सयसहस्साइं पन्नासं चत्तालीसं छ एयाई सहस्साइं आणए पाणए चत्तारि आरणच्चुए तिन्नि एयाणि सयाणि, एवं गाहाहिं भाणियव्वं ।
वृ. 'केवइयाणं भंते! पुढवी त्यादि गतार्थं, नवरं मनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्च्छिमानां त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येयानि इति भावनीयमिति । 'केवइया णं भंते! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गयमुसियपहसिय'त्ति अभ्युद्गता सञ्जता उत्सृता - प्रबलतया सर्वासु दिक्षु प्रसृता या
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International