SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-३३/१०९ भवइ आसायणा सेहस्स ३ सेहे राइणियस्स आसन्नं ठिच्चा भवइ आसायणा सेहस्स ४ जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स ३३ । चमरस्सणं असुरिंदस्स असुररन्नो चमरचंचाए रायहाणीए एक्कमेक्कबाराए तेत्तीसं तेत्तीसं भोमा प० । महाविदेहे णं वासे तेत्तीसं जोयणसहस्साइं साइरेगाइं विक्खंभेणं प०, जया णं सूरिए बाहिणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्सपुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ । इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरयाणं तेत्तीसं पलिओवमाई ठिई (प०), असत्तमाए पुढवी कालमहाकालरोरुमहारोरुएसु नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाई ठिई (प०), अप्पइट्ठाणनरए नेरइयाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई प० । असुरकुमाराणं अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाइं ठिई प०, सोहम्मीसाणेसु अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाइं ठिई प०, विजयवेजयन्तजयंत अपराजिएसु विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाई ठिई प० । जे देवा सव्वट्टसिद्धे महाविमाणे देवत्ताए उव्वन्ना तेसि णं देवाणं अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई प०, ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे तेत्तीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. अथ त्रयस्त्रिंशत्तमं स्थानकं, तत्र आयः सम्यगदर्शनाद्यवाप्तिलक्षणस्तस्य शातनाःखण्डनं निरुक्तादाशातनाः, तत्र शैक्षः - अल्पपर्यायो रानिकस्य बहुपर्यायस्य आसन्नं- आसत्त्या यथा रजोऽच्चलादिस्तस्य लगति तथा गन्ता भवतीत्येवमाशातना शैक्षस्येत्येवं सर्वत्र, 'पुरुओ'त्ति अग्रतो गन्ता भवति, 'सपक्ख'न्ति समानपक्षं समपार्श्वं यथा भवति समश्रेण्या गच्छतीत्यर्थः, ‘ठिच्च’त्ति स्थाता-आसीनो भवति, यावत्करणाद्दसाश्रुतस्कन्धानुसारेणाया इह द्रष्टव्याः, ताश्चैवमर्थतः - आसन्नं पुरः पार्श्वतः स्थानेन तिस्रोऽत्र निषीदनेन च तिस्रः तथा विचारभूमौ गतयोः पूर्वोतरमाचमतः शैक्षस्याशातना १० । ७२ एवं पूर्वं गमनागमनमालोचयतः ११ तथा रात्रौ को जागर्त्तीति पृष्टे रालिकेन तद्वचनमप्रतिशृण्वतः १२ रानिकस्य पूर्वमालपनीयं कंचन अवमस्य पूर्वतरमालपतः १३ अशनादि लब्धपरस्य पूर्वमालोचयतः १४ एवमन्यस्योपदर्शयतः १५ एवं निमन्त्रयतः १६ रानिकमना पृच्छयान्यस्मै भक्तादि ददतः १७ स्वयं प्रधानतरं भुञ्जानस्य १८ क्वचित् प्रयोजने व्याहरतो रात्निकस्य वचोऽप्रतिशृण्वतः १९ रानिकं प्रति तत्समक्षं वा बृहता शब्देन बहुधा भाषमाणस्य २० व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति ब्रुवाणस्य २१ प्रेरयति रानिके कस्त्वं प्रेरणायामिति वदतः २२ आर्य ! ग्लानं किं न प्रतिचरसीत्याद्युक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः २३ धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४ कथयति गुरौ न स्मरसीति वदतः २५ धर्मकथामाच्छिन्दतः २६ भिक्षावेला वर्त्तते इत्यादिवचनतः पर्षदं भिन्दानस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy