SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ समवायः-३२ ७१ तेन क्षणेक्षणेसामाचार्यनुष्ठानं कार्य२७ 'झाणसंवरजोगे'त्तिध्यानमेव संवरयोगोध्यानसंवरयोगः २८ 'उदए मारणंतिए'त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९॥ मू. (१०७) संगाणं च परिचाया ३०, पायच्छित्तकरणेऽविय ३१ । आराहणा य मरणंते ३२, बत्तीसंजोगसंगहा ॥ वृ. 'संगाणंच परिन्नाय त्तिसङ्गानांचज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या ३० 'पायच्छित्तकरणे' इति प्रायश्चित्तकरणं च कार्यं ३१ 'आराहणा य मरणंते'त्ति आराधना 'मरणान्ते' मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२॥ मू. (१०८) बत्तीसं देविंदा प-तं० -चमरे बली धरणे भूआनंदे जाव घोसे महाघोसे चंदे सूरे सक्के ईसाणे सणंकुमारे जाव पाणए अच्चुए। कुंथुस्सणं अरहओ बत्तीसहिया बत्तीसंजिणसया होत्था, सोहम्मे कप्पे बत्तीसं विमाणावाससयसहस्सा णं प०। रेवइनक्खत्ते बत्तीसइतारे प०, बत्तीसतिविहे नट्टे प०। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसंपलिओवमाइं ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसं सागरोवमाइं ठिई प०। ___ असुरकुमाराणं देवाणं अत्थेगइयाणं बत्तीसंपलिओवमाइंठिईप, सोहम्मीसाणेसुकप्पेसु देवाणंअत्थेगइयाणंबत्तीसंपलिओवमाइंठिईप, जेदेवा विजयवेजयन्तजयन्तअपराजियविमणेसु देवत्ताए उववन्ना तेसिणं देवाणं अत्थेगइयाणं बत्तीसं सागरोवमाइंठिई प० . तेणं देवा बत्तीसाए अद्धमासेहिंआणंमंति वा पाणमंति वा उस्ससंत वानीससंति, तेसि णं देवाणं बत्तीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगयाभवसिद्धियाजीवाजेबत्तीसाएभवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्रवाणमंत करिस्संति। वृ. इन्द्रसूत्रे यावत्करणात् “वेणुदेवे वेणुदाली हरिकंते हरिस्सहे अग्गसीहे अग्गिमानवे पुन्ने वसिढे जलकते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे" इति द्दश्यं, पुनः यावत्करणात् “माहिंदे बंभेलंतए सुक्केसहस्सारे"त्ति द्रष्टव्यं, इह चषोडशानां व्यन्तरेन्द्राणांषोडशानामेव चाणपन्नीकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि चंद्रसूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद्वात्रिंशदुक्ता इति। कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन्, द्वात्रिंशद्विधं नाट्यम भिनयविषयवस्तुभेदाद्यथा ‘राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति सम्भाव्यते। द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् । समवायः-३२ समाप्तः (समवायः-३३) मू. (१०९) तेतेतीसंआसायणाओप०२०-सेहे राइणियस्सआसन्नं गंताभवइआसायणा सेहस्स १ सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स २ सेहे राइणियस्स सपक्खं गंता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy