SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० समवायाङ्गसूत्रम्-२२२ सव्वावरेणं ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति 'अट्ठाओ अक्खाइयाकोडीओभवन्तीतिमक्खाओ'त्तिआख्यायिकाः-कथानकानि एता-एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि 'पदसयसहस्साणी'ति किल पञ्च लक्षाणि षटसप्ततिश्च सहस्राणि पदाग्रेणअथवा सूत्रालापकपदाग्रेणसंख्यातान्येव पदसहस्राणिभवन्तीत्येवं सर्वत्र भावयितव्यमिति। मू. (२२३) से किंतंउवासगदसाओ?, उवासगदसासुणं उवासयाणंनगराई उजाणाई चेइआइंवनखंडा रायाणोअम्मापियरो समोसरणाइंधम्मायरियाधम्मकहाओइहलोइयपरलोइयइडिविसेसा उवासयाणं सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणयाओसुयपरिग्गहातवोवहाणा पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइंपाओवगमणाई देवलोगगमणाई सुकुलपच्चयाया पुणो बोहिलाभा अंतकिरियाओ आघविजंति, उवासगदसासु णं उवासयाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभअभिगमसम्मत्तविसुद्धया थिरत्तं मूगुणउत्तरगुणाइयारा ठिईविसेसायबहुविसेसा पडिमाभिग्गहग्गहणपालणा उवसग्गाहियासणा निरुवसग्गा यतवाय विचित्तासीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासाअपच्छिममारणंतिया यसंलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता बहुणि भत्ताणि अनसणाए य छेअइत्ता उववन्ना कप्पवरविमाणुत्तमेसु जह अनुभवंति सुरवरविमाणपरपोंडरीएसु सोक्खाइं अनोवमाइं कमेण. भुत्तूण उत्तमाइं तओ आउक्खएणं चुया समाणा जह जिणमयम्मि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उतिजह अक्खयंसव्वदुक्खमोक्खं । एते अन्नेय एवमाइअत्था वित्थरेणय। उवासयदसासु णं परित्ता वायणा संखेज्जा अनुओगदारा जाव संखेजाओ संगहणीओ। से णं अंगठ्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं प० संखेज्जाइं अक्खराइं जाव एवं चरणकरणपरूवणया आघविजंति । सेत्तं उवासगदसाओ७। । वृ.‘से किंत'मित्यादि अथ कास्ता उपासकदशाः?,उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशाः-दशाध्ययनोपलक्षिता उपासकदशाः,तथाचाह-'उपासकदसासुणं' उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौसमवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषा उपासकानाच शीलव्रतविरमणगुणप्रत्याख्यानपौषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि-अणुव्रतानि विरमणानि-रागादिविरतयः गुणा-गुणव्रतानि प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधः-अष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्यागः पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः-प्रतिपत्तय इति विग्रहः। श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि पडिमाओ'त्तिएकादशउपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखनाभक्तपानप्रत्याख्यानानि, पादपोपगमनानिदेवलोकगमनानि सुकुलप्रत्यायाति पुनर्बोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह'उवासगे'त्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसंख्याद्रव्यादिसम्पद्विशेषाः तथा परिषदः-परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततोबोधिकलाभोऽभिगमः-सम्यक्त्वस्य विशुद्धता स्थिरत्वंसम्यक्त्वशुद्धिरेव मुलगूणोत्तरगुणा-अणुव्रतादयः अतिचारास्तेषामेव-वधबन्धादितः खण्डनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy