SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ समवाय: - १५ ओरालिअमीससरीरकायपओगे असच्चामोसवइपओगे ओरलिअसरीरकायपओगे वेउव्वियसरीरकायपओगे वेउव्विअ- मीससरीरकायपओगे आहारयसरीरकायप्पओगे आहारयमीससरीरकायप्पओगे कम्मय- सरीरकायपओगे । इमीसे गं रयणप्पभाए पुढवीए, अत्थेगइआणं नेरइआणं पन्नरस पनिओवमाइं ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइआणं पन्नरस सागरोवाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं पन्नरस पलिओवमाइंठिई प० सोहम्मीसाणेसु कप्पे सु अत्थेगइआणं देवाणं पन्नरस पलिओवभाई ठिई प०, महासुक्के कप्पे अत्थेगइ आणं देवाणं पन्नरस सागरोवमाइं ठिई प० । जे देवानंद सुनंदं णंदावत्तं नंदप्पभं नंदकंतं नंदवन्नं नंदलेसं नंदज्झयं नंदसिगं नंदसिट्ठ नंदकूडं नंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पन्नरस सागरोवमाई ठिई प० ते णं देवा पन्नरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं पन्नरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । ३९ वृ. 'पओगे' त्ति प्रयोजनं प्रयोगः सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते-संयुज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्र सत्यार्था लोचननिबन्धनं मनः सत्यमनस्तस्य प्रयोगो - व्यापारः सत्यमनः प्रयोगः । एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोग औदारिकशरीरमेव पुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रकायप्रयोगः अयं चापर्याप्तकस्येति, इह चोत्पत्तिमाश्रित्योदारिकस्य प्रारब्धस्य प्रधानत्वादौदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पच्चेन्द्रियतिर्यङ बादरवायुकायिको वा वैक्रियं करोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादौदारिको वैक्रियेण मिश्रो यावद्वैक्रियपर्याप्तया न पर्याप्तिं गच्छति, एवमाहारकेणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोग वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य देवस्य नारकस्य वा कार्मणेनैव लब्धिवैक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तैर्वैक्रियाप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिर्वृत्तौ सत्यां तस्यैव प्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य । एतदुक्तं भवति यदाहारकशरीरीभूत्वा कृतकार्य पुनरप्यौदारिकं गृहणाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाद्यावत् सर्वथैव न परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति । आह-न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं गृहणाति ?, सत्यं, तथाप्यौदा - रिकशरीरोपादानार्थं प्रवृत्त इति गृहणात्येव, तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति । समवायः - १५ समाप्तः मुनदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चदश समवायस्य टीका परिसमाप्ता । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy