SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९८ समवायाङ्गसूत्रम्-६८/१४६ (समवायः-६८) मू. (१४६) धायइसंडे णं दीवे अडसद्धिं चक्कवट्टिविजया अडसद्धिं रायहाणीओप उक्कोसपए अडसटिं अरहंता समुप्पजिंसु वा ३ एवं चक्कवट्टी बलदेवा वासुदेवा। पुक्खरवरदीवड्डेणं अडसद्धिं विजया एवं चेव जाव वासुदेवा, विमलस्स णं अरहओ अडसटिं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। वृ. अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते-'धायइसंडे'इत्यादि, इह यदुक्तम् ‘एवं चक्कवट्टी बलदेवा वासुदेव'त्तित्र यद्यपि चक्रवर्तिनां वासुदेवानां नैकदा अष्टवष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णां २ तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकक्षेत्रे चक्रवर्तीवासुदेवश्चैकदा भवतोऽतः अष्टषष्टिरेवोत्कर्षतश्चक्रवर्त्तिनांवासुदेवानांचाटषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनांचक्रवत्यार्दीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्तेचजम्बूद्वीपप्रज्ञप्त्यां भारतकच्छाद्यभिलापेन चक्रवर्त्तिन इति समवायः-६८ समाप्तः (समवायः-६९) मू. (१४७) समयखित्तेणंमंदरवजा एगूणसत्तिरिंवासा वासधरपव्वया प०२० पणतीसं वासातीसंवासहरा चत्तारि उसुयारा, मंदरस्स पव्वयस्स पञ्चच्छिमिल्लाओचरमंताओ गोयमद्दीवस्स पच्चच्छिमिल्ले चरमंते एसणं एगूणसत्तरिंजोयणसहस्साइं अबाहाए अंतरे प०। मोहणिज्जवजाणं सत्तण्डं कम्मपगडीणं एगूणसत्तरिं उत्तरपगडीओ प०।। वृ. अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते-‘समये' त्यादि, मंदरवा-मेरुवर्जा वर्षाणि च-भरतादिक्षेत्राणि वर्षधरपर्वताश्च-हिमवदादयस्तत्सीमाकरिणो वर्षधरपर्वताः समुदिता एकोनसप्तति प्रज्ञप्ताः, कथं ?, पञ्चसु मेरुषु प्रति बद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा त्वारएवेषुकारा इति सर्वसंख्ययैकोनसप्ततिरिति ___ 'मंदरस्येत्यादि, लवणसमुद्रंपश्चिमायांदिशिद्वादशयोजनसहस्राण्यवगाह्यद्वादशसहमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कृतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति। मोहनीयवानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति,कथं ?, ज्ञानावरणस्य पञ्चदर्शनावरणस्य नव वेदनीयस्य द्वेआयुषश्चतस्रो नाम्नो द्विचत्वारिंशद्गोत्रस्य द्वे अन्तरायस्य पञ्चेति समवायः-६९ समाप्तः (समवायः-७० मू. (१४८) समणेभगवंमहावीरे वासाणंसवीसइराए मासे वइकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पजोसवेइ, पासेणंअरहा पुरिसादानीए सत्तरिंवासाइंबहुपडिपुन्नाइंसामनपरियागं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy