________________
समवायः - १४
जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशंपूर्वं, 'तत्तो किरियविसालं'ति यत्र क्रियाःकायिक्यादिकाः विशाला-विस्तीर्णा सभेदत्वादभिधीयन्ते तत् क्रियाविशालं 'पुव्वं तह बिंदुसारं च' त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सारं-सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति ३।
मू. (३१) अग्गेणीअस्सणंपुवस्स चउद्दस वत्थूप०, समणस्सणं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था।
कम्मविसोहिमग्गणं पडुच्च चउदस जीवट्ठाणा प० तं० -मिच्छदिट्ठी सासायमसम्मदिट्ठी सम्मामिच्छदिट्ठी अविरयसम्मद्दिट्ठी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनिअट्टिबायरे सुहमसंपराए उवसामए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली।
भरहेरवयाओणंजीवाओचउद्दस चउद्दस जोयणसहस्साइंचत्तारिअएगुत्तरेजोयणसए छच्च एगूणवीसे भागे जोयणस्स आयामेणं प०।।
एगमेगस्सणंरन्नो चाउरंतचक्कवट्टिस्स चउद्दस रयणा प०२०-इत्थीरयणे सेणावइरयणे गाहावइरयणे पुरोहियरयणे वड्डइरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे ।
जंबुद्दीवे णं दीवे चउद्दस महानईओ पुव्वावरेण लवणसमुदं समप्पंति, तं० गंगा सिंधु रोहिआ रोहिअंसा हरी हरिकंता सीआ सीओदा नरकन्ता नारिकांता सुवन्नकूला रुप्पकूला रत्ता रत्तवई।
इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउदस पलिओवमाइंठिई प०, पञ्चमीएणंपुढवीए अत्थेगइयाणं नेरइयाणंचउद्दस सागरोवमाइंठिईप, असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाइंठिई प० । । ___ सोहम्मीसाणेसु कप्पेसुअत्थेगइयाणं देवाणं चउद्दस पलिओवमाइं ठिईप०, लंतए कप्पे देवाणं अत्थेगइयाणं चउद्दस सागरोवमाइंठिईप०, महासुक्के कप्पे देवाणं अत्थेगइयाणं जहन्नेणं चउदस सागरोवमाइंठिईप०।जे देवा सिरिकंतंसिरिमहिअंसिरिसोमनसंलंतयंकाविट्ठ महिंदकंतं महिंदुत्तरवडिंसगं विमानं देवत्ताए उववन्ना तेसिंणं देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई प० ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं चउद्दसहिं वाससहस्सेहिं आहारटे समुप्पजइ।
संतेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति।
वृ. तथा 'चोद्दस वत्थूणि त्ति द्वितीय पूर्वस्य वस्तूनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनितु द्वादशेति, तथा 'साहस्सिओ'त्तिसहस्राण्येव साहस्त्र्यं, तथा 'कम्मविसोही त्यादि
कर्मविशोधिमार्गणां प्रतीत्य-ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि-जीवभेदाः प्रज्ञप्ताः, तद्यथा-मिथ्या-विपरीतादृष्टिर्यस्यासौ मिथ्याष्टि-उदितमिथ्यात्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org