SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ तंजहा - समवायाङ्गसूत्रम् - ३७२ मू. (३७२) मू. (३७३) मू. (३७४) जंबुद्दीवे एरवए वासे आगमिस्साए उस्सपिणीए चउव्वीसं तित्थकरा भविस्संति, तिलए य लोहजंघे, वइरजंघे य केसरी पहराए । अपराइए य भीमे, महाभीमे य सुग्गीवे ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही हिम्मिहिंति सचक्केहिं । मू. (३७५) मू. (३७६) मू. (३७७) पू. (३७८) सुमंगले अ सिद्धत्थे, निव्वाणे य महाजसे । धम्मज्झए य अरहा, आगमिस्साण होक्खई ।। सिरिचंदे पुप्फकेऊ, महाचंदे य केवली । सुयसागरे य अरहा, आगमिस्साण होक्खई ।। सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली । सच्चसेणे य अरहा, आगमिस्साण होक्खई ॥ सूरसेणे य अरहा, महासेणे य केवली । सव्वाणंदे य अरहा, देवउत्ते य होक्खई ॥ सुपासे सुव्वए अरहा, अरहे य सुकोसले । अरहा अनंतविजए, आगमिस्सेण होक्खई ॥ विमले उत्तरे अरहा, अरहा य महाबले। देवाणंदे य अरहा, आगमिस्सेण होक्खई ॥ एए बुत्ता चउव्वीसं, एरवयम्मि केवली । आगमिस्साण होक्खंति, धम्मतित्थस्स देसगा ॥ मू. (३७९) मू. (३८०) मू. (३८१) वृ. महापद्मादयो विजयान्ताश्चतुर्विंशतिः । एवमिदं सर्वं सुगमं ग्रंथसमाप्तिं यावत् । मू. (३८२) बारस चक्कवट्ठिणो भविस्संति, बारस चक्कवट्टिपियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, नव बलदेववासुवेदपियरो भविस्संति, नव वासुदेवमायरो भविस्संति, नव बलदेवमायरो भविस्संति, नव दसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्संति, नव पडिसत्तू भविस्संति, नव पुव्वभवनामधेज्जा नव धम्मायरिया नव नियाणभूमीओ नव नियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा । Jain Education International बृ. नवरं 'आयाए 'त्ति बलदेवादेरायातं देवलोकादेश्चयुतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति, एवं 'दोसुवि' त्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः । इत्येवमनेकधार्धानुपदश्यार्धिकृतग्रन्थस्य यथार्थान्यभिधाननानि दर्शयितुमाह-इत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते-अभिधीयते । मू. (३८३) इच्चेयं एवमाहिज्जंति, तंजहा -कुलगर-वंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ य जइवंसेइ य मुणिवंसेइ य सुएइ वा सुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समवाएइ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणन्तिबेमि । वृ. तद्यथा-कुलकरवंशस्य-तप्रवाहस्य प्रतिपादकत्वात् कुशकरवंश इति च, इतिरुपदर्शने For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy