SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५३ समवायः - २३ असुरकुमाराणंदेवाणं अत्थेगइयाणं तेवीसंपलिओवमाइंठिईप, सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाइं ठिई प०, हेट्ठिममज्झिमगेविजाणं देवाणं जहन्नेणं तेवीसं सागरोवमाइं ठिई प, जे देवा हेट्ठिमगेवेजयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई प०। तेणं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइआ भवसिद्धियाजीवाजेतेवीसाएभवग्गहणेहि सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । समवायः-२३ समाप्तः (समवायः-२४ त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक स्थितिसूत्रेभ्यः, तत्र सूत्र कृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त, तेषां चान्वर्थस्तदधिगमाधिगम्य इति मू. (५४) चउव्वीसंदेवाहिदेवा पतं-उसभअजितसंभवअभिनंदनसुमइपउमप्पहसुपासचंदप्पहसुविधिसीअलसिजंसवासुपुज्जविमलअणंतधम्मसंतिकुंथुअरमल्लीमुणिसुव्वय नमिनेमीपासवद्धमाणा । चुल्लहिमवंत सिहरीणं वासहरपव्वयाणं जीवाओ चउव्वीसं चउव्वीसं जोयणसहस्साइं नवबत्तीसे जोयणसए एगं अट्ठत्तीसइभागं जोयणस्स किंचविसेसाहिआओ आयामेणं प०। चउवीसं देवठाणा सइंदया प०, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं निव्वत्तइत्ता णं निअट्टति। गंगासिंधूओणंमहानदीओपवाहे सातिरेगेणंचउवीसंकोसे वित्थारेणं प०, रत्तारत्तवतीओ णं महानदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नत्ता। इमीसे णं रयणप्पभाए पुढवीए अत्थे चउवीसं पलिओवमाई अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोवमाइं ठिई प०। असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाइं ठिई प०, हेट्ठिमउवरिमगेवेज्जाणं देवाणं जहन्नेणं चउवीसं सागरोवमाइंठिई प०, जे देवा हेट्ठिममज्झिमगेवेञ्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाइं ठिई प० । तेणं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा नीससंति वा, तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. चतुर्विशतिस्थानके षट् सूत्राणि स्थितेः प्राक्, सुगमानि च, नवरं देवानाम्-इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवा इति, तथा 'जीवओ'त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy