________________
समवायः - प्रकीर्णकाः
च सहस्थानकमपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दासाधर्म्याद्विवचित्रत्वाद्वा सूत्रगर्तेर्लेखकदोषाद्वेति ।
१२७
मू. (२१२) पुरिससीहे णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता पञ्चमाए पुढवीए नेरइएसु नेरइयत्ताए उववन्ने । वृ. पुरुषसिंहः पञ्चमवासुदेवः ।
मू. (२१३) समणे भगवं महावीरे तित्थगरभवग्गहणाओ छट्टै पोट्टिलभवग्गहणे एगं वासकोडिं सामन्नपरियागं पाउणित्ता सहस्सारे कप्पे सव्वट्टविमाणे देवत्ताए उववन्ने ।
वृ. 'समणे' त्यादि, यतो भगवान् पोट्टिलाभिधानराजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, ततो नन्दनाभिधानो राजसूनुः छत्राग्रनगर्यां जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थस्ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति पञ्चमस्ततस्त्रयशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेषिनाम्ना देवेन संहतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवतइत्येतदेव षष्ठभवग्रहणतया व्याख्यातं यस्माच्च भवग्रहणादिदं षष्ठं तदप्येतस्मात् षष्ठमेवेते सुष्टुच्यते तीर्थकरभवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति ।
मू. (२१४) उसभसिरिस्स भगवओ चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अबाहाए अंतरे प० ।
वृ. ‘उसभे’त्यादि, ‘उसभसिरिस्स' त्ति प्राकृ तत्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः किञ्चित्साघिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति ।
इह य एते अनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव स्वरूपमभिधित्सुराह
मू. (२१५) दुवालसंगे गणिपिडगे प० तं० - आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुए दिट्टिवाए ।
से किं तं आयारे ?, आयारे णं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयद्वाणगमणचंकमणपाणजोगजुंजणभासासमितिगुत्तीसेज्जोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धाद्धग्गहणवयणियमतवोवहाणसुप्पसत्थमाहिज्जइ, से समासओ पञ्चविहे प०, तं० - नाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्ज़ुत्तीओ।
सेणं अंगठ्याए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीइं उद्देसणकाला पंचासीइं समुद्देसणकाला अट्ठारस पदसहस्साइं पदग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पञ्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ता भावा आघविज्रंति पण्णविज्जंति परूविज्जंति दंसिज्जूंति निदंसिजंति उवदंसिजंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org