SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ समवायः-प्रकीर्णकाः १३५ प्रथमावहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-क्रोधादयः आहारश्चोच्छासश्चेत्यादिईन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्चमन्दरादीनांमहीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः-उच्चत्वं परिरयः-परिधिः विधिविशेषा इति विधयो-भेदा यथा मन्दराजम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तुजम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहोच्छ्रिता इति, एवमन्येष्वपि भावनीयं । तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां-चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च-भरतादिक्षेत्राणां निर्गमाः-पूर्वेभ्यः उत्तरेषामाधिक्यानि ‘समाए'त्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतनिगमयन्नाह-एतेचोक्ताः पदार्थाअन्येचधनतनुवातादयः पदार्था, एवमादयः-एवंप्रकाराः अत्रसमवाये विस्तरेणार्थाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते-कुप्ररूपणाभ्यः सम्यकप्ररूपणायां क्षिप्यन्ते। शेष निगदसिद्धमानिगमनादिति। मू. (२२१) से किंतं वियाहे ?, वियाहेणं ससमया विआहिजंति परसमया विआहिजंति ससमयपरसमया विआहिज्जंतिजीवा विआहिजंति अजीवा विआहिजंति जीवाजीवा विआहिजंति लोगे विआहिजइ अलोए वियाहिजइ लोगालोगे विआहिजइ, वियाहेणं नानाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहच्छिट्ठियभावअनुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणंतमरयविद्धंसणाणं सुदिदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं. वागारणाणं दसणाओ सुयत्थबहुविहप्पगारा सीसहियत्था य गुणमहत्था। वियाहस्सणं परित्ता वायणा संखेज्जा अनुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेज्जा सिलोगा संखेजाओ निजुत्तीओ। सेणंअंगठ्ठायाए पञ्चमे अंगे एगे सुयक्खंधे एगे साइरेगेअज्झयणसते दस उद्देसगसहस्साई दस समुद्देसगसहस्साइं छत्तीसं वागरणसहस्साइंचउरासीई पयसहस्सां पयग्गेणं पन्नत्ता। संखेजाइंअक्खराइंअनंतागमा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ताभावा आघविजतंपन्नविजंति परूविजंति निदंसिर्जति उवदंसिर्जति से एवं आया से एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविजंति। सेत्तं वियाहे ५। . वृ. ‘से किंतंवियाहे' इत्यादि, अथ केयं व्याख्या?, व्याख्यायन्तेअर्था यस्यांसा व्याख्या, वियाहे इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, 'वियाहेणं'ति व्याख्यया व्याख्यायां वा ससमया इत्यादीनिनव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, 'वियाहेण मित्यादि, नानाविधैः सूरैः नरेन्द्रैः राजर्षिभिश्च 'विविहसंसइय'त्ति विविधसंशयितैः-विविधसंशयवद्भिः पृष्थानियानि तानि तथा तेषांनानाविधसुरनरेन्द्राजऋषिविवधिसंशयितपृष्टानां व्याकराणानांषट्त्रिंशतसहस्राणां दर्शनात् श्रुतार्था व्याख्यायन् इति पूर्वापरेण वाक्यासंबन्धः, पुनः किंभूतानां व्याकराणानां ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy