________________
१८०
समवायाङ्गसूत्रम्-३४७
पापा
वृ. 'चंदाननं' गाहा, चन्द्राननं सुचन्द्रं अग्निसेनं च नन्दिसेनं च, कचिदात्मसेनोऽप्ययं दृश्यते, ऋषिदिन्नं व्रतधारिणंच वन्दामहे श्यामचन्द्रश्च । मू. (३४८) वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं।
बुद्धं च देवसम्म सययं निक्खित्तसत्थं च ॥ वृ. 'वन्दामि' गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीर्धसेनो वोच्यते, अजितसेनं क्वचिदयं शतायुरुच्यते, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति बुद्धं चावगततत्त्वंचदेवशाणं देवसेनापरनामकंसततंसदा वंद इति, प्रकृतं निक्षिप्तशस्त्रनामान्तरतः श्रेयांसः। मू. (३४९) असंजलं जिणवसहं वंदे य अनंतयं अमियनाणिं।
उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ।। वृ. 'असंजलं' गाहा, असंज्वलं जिनवृषभंपाठान्तरेण स्वयंजलं वंदे अनन्तकं जिनममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति, उपशान्तं च-उपशान्तसंज्ञंधूतरजसं वन्दे खलु गुप्तिसेनं च। मू. (३५०) अतिपासंच सुपासं देवेसरवंदियं च मरुदेवं ।
निव्वाणगयं च वरं खीणदुहं सामकोठं च ॥ . वृ. अइपासं गाहा, अतिपार्श्व च सुपार्श्व देवेश्चरवन्दितं च मरुदेवं निर्वाणगतं च धरंधरसंज्ञं प्रक्षीणदुःखं श्यामकोष्ठं च। मू. (३५१) जियरागमग्गिसेणं वंदे खीणरायमग्गिसेणं बंदे खीणरायमग्गिउत्तं च ।
वोक्कसियपिज्जदोसंवारिसेणं गयं सिद्धिं ॥ वृ. 'जिय' गाहा, जितरागमग्निसेनं महासेनमपरनामकं वन्दे क्षीणरजसग्निपुत्र च व्ययकृष्टप्रेमद्वेषंचवारिषेणंगतं सिद्धिमिति, स्थानान्तरे किञ्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते
मू. (३५२) जंबूद्दीवे० आगमिस्साए उस्सप्पिणीए भारहे वासे सत्त कुलगरा भविस्संति, मू. (३५३) मियवाहणे सुभूमे य, सुप्पभेय सयंपभे ।
दत्ते सुहुमे सुबन्धूय, आगमिस्साण होक्खति । मू. (३५४) जंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए एरवए वासे दस कुलगरा भविस्संति, तंजहा-विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढधम दसधणू सयधणू पडिसऊ सुमइत्ति॥
जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति, तंजहामू. (३५५) महापउमे सूरदेवे, सुपासे य सयंपभे।
सव्वाणुभूई अरहा, देवस्सुए य होक्खई॥ मू. (३५६) उदए पेढालपुत्ते य, पोट्टिले सत्तकित्तिय।
मुनिसुव्वए य अरहा, सव्वभावविऊ जिणे ॥ मू. (३५७) अममे निक्कसाए य, निप्पुलाए य निम्ममे।
चित्तउत्ते समाही य, आगमिस्सेण होक्खई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org