SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०४ समवायाङ्गसूत्रम्-७७/१५६ वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओणं सत्तहत्तरिरायाणो मुंडे जाव पव्वइया । गद्दतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा प० । एगमेगे णं मुहुत्ते सत्तहत्तर लवे लवग्गेणं प०। वृ. अथ सप्तसप्ततिस्थानके विव्रियते किञ्चित्-तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषुजातत्रयशीतितमे च तत्रातीतेभगवतिच प्रव्रजिते राजा संवृत्तः, ततश्चत्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति, अङ्गवंशः-अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः। __'गद्दतोये' त्यादि ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति। तथैकेकी मुहूर्तः सप्तसप्ततिलवान् लवाग्रेण-लवपरिमाणेन प्रज्ञप्तः, कथं ?, उच्यते । ॥१॥ हट्ठस्स अनवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई। ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए। समवायः-७७ समाप्तः (समवायः-७८) मू. (१५७) सक्कस्सणं देविंदस्स देवरन्नो वेसमणे महाराया अठ्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेवजंपोरेवच्चं सामित्तंभट्टित्तंमहारायत्तंआणाईसरसेणावच्चंकारेमाणे पालेमाणे विहरइ। धेरे णं अकंपिए अट्टहत्तरि वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ अगूणचत्तालीसइमे मंडले अट्ठहत्तर एगसट्ठिभाए दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता णं चारं चरइ, एवं दक्षिणायणनियट्रेवि। वृ. अथाप्टसप्ततिस्थानके किञ्चित् लिख्यते, ‘सक्कस्से' त्यादि, 'वेसमणे महाराय'त्ति सोमय-मवरुणवैश्रमणाभिधानानां लोकपालानांचतुर्थ उत्तरदिक्पालः,सहि वैश्रमणदेवनिकायिकानां सुपर्णकुमारदेवदेवीनां द्वीपकुमारदेवदेवीनां व्यन्तरव्यन्तरीणांचाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, 'अष्टसप्तत्याः सुवर्णकुमारद्वीपकुमारावासशतसहस्राणा'मिति, तत्र सुवर्णकुमाराणा दक्षिणस्यामष्टत्रिंशद्भवनलक्षाणि द्वीपकुमारा णांच चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्यमेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम्, ‘आहेवच्चंति आधिपत्यम्-अधिपतिकर्म ‘पोरेवच्चंति पुरोवर्तित्वं अग्रगामित्वमित्यर्थः, “भट्टित्तं'ति भर्तृत्वं-पोषकत्वं ‘सामित्तंति स्वामित्वं-स्वामिभावं 'महारायत्तं'ति महाराजत्वं लोकपालत्वमित्यर्थः, 'आणाईसरसेणावच्चंति आज्ञाप्रधासेनानायकत्वं कारेमाणे'त्ति अनुनायकैः सेवकानां कारयन् ‘पालेमाणे'त्ति आत्मनापि पालयन् ‘विहरइत्ति आस्ते। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy