________________
समवायः - ४३
सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकायाद्वाविंशतेरल्पत्वेनाविवक्षणादेवं त्रिचत्वारिंशत्सहस्राणि भवन्तीति।एवं 'चउद्दिसिपित्ति उक्तदिगन्तर्भावेन चतस्रोदिश उक्ताअन्यथा एवं तिदिसिंपि'त्ति वाच्यं स्यात्, तत्र चैवमभिलापः-'जंबुद्दीवस्सणं दीवस्स दाहिणिल्लाओ चरिमंताओ दओभासरस णंआवासपव्वयस्स दाहिणिल्ले चरिमंते एसणं तेयालीसंजोयणसहस्साइंअबाहाए अंतरेपन्नत्ते' एवमन्यत्सूत्रद्वयं । नवरं पश्चिमायां शङ्ख आवासपवंत उत्तरस्या तु दकसीम इति ।
समवायः-४३ समाप्तः
(समवायः-४४) मू. (१२०) चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० । विमलस्सणं अरहओ णं चउआलीसं पुरिसजुगाइं अनुपिढ़ि सिद्धाइं जाव प्पहीणाई। धरणस्स णं नागिंदस्स नागरन्नो चोयालीसंभवणावाससयसहस्सा प० । महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प०।
वृ. चतुश्चत्वारिंशत्स्थानकेऽपि किच्चिल्लिख्यते, चतुश्चत्वारिंशत् ‘इसिभासिय'त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि 'दियलोयचुयाभासिय'त्त देवलोकच्युतैः 'ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः 'देवलोयचुयाणं इसीणंचोयालीसं इसिभासियज्झयणा प०'
___ 'पुरिसजुगाईति पुरुषाः-शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीव-कालविशेषा इव क्रमसाधातपुरुषयुगानि।
___ 'अनुपिट्ठिति आनुपूर्व्या 'अनुबन्धेण'त्ति पाठान्तरे तृतीयादर्शनादनुवन्धेन-सातत्येन सिद्धानि ‘जाव'त्ति करणेन 'बुद्धाई मुत्ताइं अंतयडाइं सव्वदुक्खप्पहीणाईति दृश्यं । 'महालियाएणं विमाणपविभत्तीए'त्तिचतुर्थे वर्गेचतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः।
समवायः-४४ समाप्तः
(समवायः-४५) मू. (१२१) समयखेत्ते णं पणयालीसंजोयणसयसहस्साहं आयामविक्खंभेणं प० सीमंतए णं नरए, पणयालसंजोयणसयसहस्साई आयाम विक्खंभेणं प०, एवं उडुविमाणेवि ईसिपब्भारा णं पुढवी एवं चेव। धम्मेणं अरहा पणयालीसंधणूइं उडं उच्चत्तेणं होत्था। मंदरस्स णं पव्वयस्स चउदिसिपि पणयालीसं २ जोयणसहस्साइं अबाहाए अंतरे प०।
सव्वेविणंदिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिं जोगंजोइंसु वा जोइंति वा जोइस्संति वा।
वृ. पञ्चत्वारिंशत्स्थानके त्विदं लिख्यते, 'समयखेत्ते'त्ति कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, ‘सीमंतए णं'ति प्रथमपृधिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति। 'उडुविमाणे त्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्तिचतसृणां विमानावलिकानांमध्यभागवर्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org