SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-४५/१२१ वृत्तं विमानकेन्द्रकमुडुविमानमिति । 'ईसिपब्भार'त्ति सिद्धिपृथिवी ‘मंदरस्सणं पव्वयस्से'त्यादि सूत्रे लवणसमुद्राभ्यन्त- रपरिध्यपेक्षयान्तरं द्रष्टव्यमिति । 'सव्वेवि ण' मित्यादि, चन्द्रस्य त्रिंशन्मुहूर्तभोग्यं नक्षत्रक्षेत्रं समक्षेत्रमुच्यते, तदेव साईद्वयर्द्धं द्वितीयमध्र्धमस्येति द्वयर्द्धमित्येवं व्युत्पादनात्तथाविधं क्षेत्रं येषामस्ति तानिद्वयर्द्धक्षेत्रकाणि नक्षत्राणि अतएवपच्चचत्वारिंशन्मुहूर्ता चन्द्रेण सार्द्धं योगः-सम्बन्धो योजितवन्ति । मू. (१२२) तिनेव उत्तराई पुनव्वसू रोहिणी विसाहा य । एएछ नक्खत्ता पणयालमहत्तसंजोगा। वृ. 'तिन्नेव' गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तराषाढाउत्तराभाद्रपदाश्च । मू. (१२३) महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला प समवायः-४५ समाप्तः मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचता समवायाङ्गे पञ्च चत्वारिंशत्समवायस्य टीका परिसमाप्ता। (समवायः ४६) मू. (१२४) दिट्ठिवायस्सणं छायालीसं माउयापया प०, भीए णं लिवीए छायालीसं माउयक्खराप०, पभंजणस्स णं पाउकुमारिंदस्स छायालीसं भवणावाससयसहस्सा प०। वृ. अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिट्ठिवायस्स'त्ति द्वादशाङ्गस्य 'माउयापयत्ति सकलवाङ्मयस्यअकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमध्रौव्यलक्षणानि, तानिच सिद्धश्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षटचत्वारिंशद्भवन्तीति सम्भाव्यन्ते । तथा बंभीएणं लिवीए'त्ति लेख्यविधौषटचत्वारिंशन्मातृकाक्षराणि, तानि चाकारादीन हकारान्तानि सक्षकाराणि ऋऋ लुलु ळ इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, तथा पभंजणस्स त्ति औदीच्यस्येति। समवायः-४६ समाप्तः (समवायः-४७) मू. (१२५)जयाणं सूरिए सव्वब्जिंतरमंडलंउवसङ्कमित्ताणंचारंचरइ तयाणंइहगयस्स मणूसस्स सत्तचत्तालीसंजोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एक्कवीसाए यसट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ । थेरेणंअग्गिभूई सत्तचालीसंवासाइंअगारमझेवसित्ता मुंडे भवित्ताअगाराओअनगारियं पव्वइए। _वृ. अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, ‘जया ण'मित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेऽशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy