SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७८ समवायाङ्गसूत्रम्-३५/१११ तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनिअस्थीनि प्रज्ञप्तानीति । 'बितियचउत्थी' त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुझं तु दशेति पच्चत्रिंशत्तानीति। समवयाः-३५ समाप्तः मुनिदीपरत्सागरेण संशोधित सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चत्रिंसत समवायस्य टीका परिसमाप्ता। (समवायः३६) मू. (११२) छत्तीसं उत्तरज्झयणा प० विणयसुयं १ परीसहो २ चाउरंगिजं ३ असंखयं ४ अकाममरणिज्जं ५ पुरिसविज्जा ६ उरन्भिजं ७ काविलियं ८ नमिपव्वज्जा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिएसिज्जं १२ चित्तसंभूयं १३ उसुयारिजं १४ समिक्खुगं१५ समाहिठाणाई १६ पावसमणिशं १७ संजइज १८ । मियचारिया १९ अणाहपव्वजा २० समुद्दपालिजं २१ रहनेमिजं २२ गोयमकेसिज्जं २३ समितीओ २४ जन्नतिजं २५ सामायारी २६ खलुकिजं २७ मोक्खमग्गगई २८ अप्पमाओ २९ तवोमग्गो ३० चरणविही ३१ पमायठाणाइं३२ कम्मपयडी ३३ लेसज्झयणं ३४ अनगारमग्गे ३५जीवाजीवविभत्ती य ३६। चमरस्सणं असुरिंदस्स असुररन्नो सभा सुहम्मा छत्तीसंजोयणाई उड्ढे उच्चत्तेणं होत्था समणस्स णं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था। चेतासोएसुणं मासेसु सइछत्तीसंगुलियं सूरिए पोरिसीछायं निव्वत्तइ। वृ. षट्त्रिंशस्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोसियोः सकृद्-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्क्रान्तिदिनेतुलासङ्क्रान्तिदिनेचेत्यर्थः।षटत्रिशंदङ्गुलिकांपदत्रयमानां, . आह च-“चेत्तासोएसुमासेसु, तिपया होइ पोरिसी'ति । समवायः-३६ समाप्तः (समवायः-३७) मू. (११३) कुंथुस्सणं अरहओ सत्ततीसंगणा सत्ततीसंगणहरा होत्था। हेमवयहेरनवयाओ णं जीवाओ सत्ततीसं जोयणसहस्साइं छच्च चउसत्तरे जोयणसए सोलसयएगूणवीसइमाएजोयणस्स किंचिविसेसूणाओ आयामेणंप सव्वासुणं विजयवेजयंतजयंतअपराजियासु रायहाणीसु पागारा सत्ततीसं सत्ततीसं जोयणाई उड्ढे उच्चत्तेणं प०। खुड्डियाए णं विमाणपविमत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला प०। कत्तियबहुलसत्तमीए णं सूरिए सत्ततीसंगुलियं पोरिसीछायं निव्वत्तइत्ता णं चारं चरइ। वृ. सप्तत्रिंशत्स्थानकमपि व्यक्तं, नवरंकुन्थुनाथस्येह सप्तत्रिंशद्गणधराउक्ताःआवश्यके तु त्रयस्त्रिंशत् श्रूयन्त इति मतान्तरं, तथा हैमवतादिजीवयोरुक्तप्रमाणसंवादगाथा। ॥१॥ “सत्तत्तीस सहस्सा छच्च सया जोयणाण चउसयरा। . हेमवयवासजीवा किंचूणा सोलस कला य॥त्ति कला एकोनविंशतिभागो योजनस्येति।तथा विजयादीनि पूर्वादीनिजम्बूद्वीपद्वाराणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy