SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ समवायाङ्गसूत्रम्-८६/१६५ सुपासस्स णं अरहओ छलसीई वाइसया होत्था, दोच्चाएणं पुढवी बहुमज्झदेसभागाओ दोच्चस्स घनोदहिस्स हेछिल्ले चरमंते एसणं छलसीइ जोयणसहस्साइं अबाहाए अंतरे प०। वृ. अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः-नवमजिनस्येह षडशीतिर्गणा गणधराश्चोक्ता आवश्यकेतु अष्टाशीतिरिति मतान्तरमिदं । तथा द्वितीया पृथिवी-शर्करप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्द्ध षट्षष्टिः सहस्राणिधनोदधिश्च तदधोवर्ती द्वितीयापृथिवीसम्बन्धित्वाद्वितीयोविंशति सहस्राणि बाहल्यत इति षडशीतिर्यथोक्तमन्तरं भवतीति। समवायः-८६ समाप्तः (समवायः-८७ मू. (१६६) मंदरस्सणं पव्वयस्सपुरच्छिमिल्लाओ चरमंताओ गोथुमस्स आवासपव्वयस्स पञ्चमिच्छमिल्ले चरमंते एसणं सत्तासीइंजोयणसहस्साइंअबाहाए अंतरे प०, मंदरस्सणं पव्वयस्स दृक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपव्वयस्स उत्तरिल्ले चरमंते एस णं सत्तासीई जोयण हस्साइंअबाहाए अंतरेप, एवं मंदरस्स पञ्चच्छिमिल्लाओ चरमंताओसंखस्सावा पुरच्छिमिल्ले चरमंते, एवं चेव मंदरस्स उत्तरिल्लाओ चरमंताओ दगसीमस्स आवासपव्वयस्सदाहिणिल्ले चरमंते एसणं सत्तासीई जोयणसहस्साइं अबाहाए अंतरे प० । छण्हं कम्मपगडीणं आइमउवरिल्लवज्ञाणं सत्तासीई उत्तरपगडीओ प० । महाहिमवंतकूडस्सणं उवरिमंताओ सोगन्धियस्स कंडस्स हेट्ठिले चरमंते एसणंसत्तासीइ जोयणसयाइंअबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि।। वृ.अथ सप्ताशीतिस्थानके किञ्चिल्लिख्यते, 'मन्दरे' त्यादि, मेरोः पारौस्त्यान्तात्जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशच्च सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, एवमन्येषां त्रयाणामन्तरमवसेयमिति। ___ तथा षण्णां कर्मप्रकृतीनामादिमोपरिमवर्जानां-ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथं ?, दर्शनावरणादीनां षण्णांक्रमेण नव द्वे अष्टाविंशति चतस्रो द्विचत्वारिंशवे चेत्यतस्तासां मीलने सूत्रोक्तसंख्या स्यादिति । _ 'महाहिमवन्ते'त्यादि, महाहिमवति द्वितीयवर्षदरपर्वते अष्टौ सिद्धायतनकूटमहाहिमवत्कटादीनि कूटानि भवन्ति, तानि पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्च शतानि द्वेशतेमहाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्चशतानिप्रत्येकं सहस्रमानानामष्टानांसौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति । एवं 'रुप्पिकूडस्सवि'त्ति रुक्मिणि पञ्चमवर्षधरे यद्दिवतीयं रुक्मिकूटामिधानं कूट तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यं, समानप्रमाणत्वाद्वयोरपीति । समवायः-८७ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy