________________
समवायः-१
संपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वानोपकारीति निश्छद्मताप्रतिपादनायास्याह, अथवा कथमस्यप्रतिहतसंवेदनत्वंसम्पन्नं?
अत्रोच्यते, आवरणाभावाद, एतदेवाह-व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मना, मायावरणयोश्चाभावोऽस्य रागादिजयाजात इत्यत आहजयति-निराकरोतिरागद्वेषादिरूपानरातीनिति जिनस्तेन, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञापकस्तेन, अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तःअधुना स्वार्थसम्पत्तिपूर्वकंपरार्थसम्पादकत्वं विशेषणषट्केनाह-तीर्ण इव तीर्ण, संसार-सागरमिति गम्यते, तेन, तथा तारयति परानप्युपदेशवर्त्तिन इति तारकस्तेन, तधा बुद्धेन जीवादि-तत्त्वं, तथा बोधकेन जीवादित्तत्वमेवापरेषां।
तथा मुक्तेन बाह्याभ्यन्तरग्रन्थिबन्धनात्, मोचकेन तत एव परेषां, तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेवभाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात्।
अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात । अरुजम-अविद्यमानरोगं, शरीरमनसोरभावात, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात
अक्षयम्-अनाशं साद्यपर्ययवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात्।
अपुनरावर्तकम्अविद्यमानपुनर्भवावतारं, तद्वीजभूतकर्माभावासिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठति यस्मिन्कर्मकृद्विकाररहितत्वेनसदाऽवस्थितो भवति तत्स्थानंक्षीणकर्मणोजीवस्य स्वरूपंलोकाग्रंवा, जीवस्वरूपविशेषणानितुलोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानंसम्प्राप्तुकामेन-यातुमनसानतु तत्यासेन, तत्प्राप्तस्याकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तम' इति वचनादिति ।
तदेवमगणितगुणगणसम्पदुपेतेन भगवता ‘इम' ति इदं वक्ष्यमाणतया प्रत्यक्षमासन्नं च द्वादशाङ्गानि यस्मिंस्तद् द्वादशाङ्ग गणिनः-आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालझुकवाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः।
प्रज्ञप्तं तीर्थङ्करनामकर्मोदयवर्तितयाप्रायः कृतार्थेनापिपरोपकाराय प्रकाशितं, 'तद्यथे'त्युदाहरणोपदर्शने । आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि, 'तत्थ णं'ति तत्र-द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थ-आत्मादि अभिधेयो भवतीति गम्यते, 'तद्यथेति वाचनान्तरद्वितीयसम्बन्धसूत्रव्याख्येति।
इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिघातव्य इति न्यायः, तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बन्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् ‘एगेआया' इत्यादिभिरष्टादशभि सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किच्चिदुच्यते।
एक आत्मा, कथच्चिदिति गम्यते, इदंच सर्वसूत्रेष्वनुगमनीयं, तत्र प्रदेशार्थतया असङ्ख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org