________________
समवायः - प्रकीर्णकाः
१३३
इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थतायथाजीवास्तिकायोऽनन्तानिद्रव्याणि गुणः-स्वभावो यथोपयोगस्वभावोजीवः क्षेत्रं-यथा असंख्येयप्रदेशावगाहनोऽसौ, कालोयथाअनाद्यपर्यवसितः, पर्यवाःफालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति, ‘सेला' इत्यादि गाथाविशेषःमू. (२१८) सेला सलिला य समुद्दा सूरभवणविमाण आगर नदीओ।
निहिओ पुरिसजाया सरा य गोत्ता यजोइसंचाला॥ वृ. तत्र शैला-हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या महानद्यः समुद्राः-लवणादयः सूराः-आदित्या भवनानि-असुरादीनांविमानानिचन्द्रादीनांआकराःसुवर्णाद्युत्पत्तिभूमयो नद्यः-सामान्या महीकोसीप्रभृतयो निधयः-चक्रवर्तिसम्बन्धिनो नैसदियो नव 'पुरिस-जाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुस्सजोय'त्ति उपलक्षण्वात् पुष्यादिनक्षत्राणांचन्द्रेण सह पश्चिमाग्रिमोभयप्रमकादियोगाः स्वराश्च-षडजादयः सप्त गोत्राणि च-काश्यपादीनि एकोनपञ्चाशत्, 'जोइसंचालय'त्ति ज्योतिषः-तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेज्जा' इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः स्थाप्यत इति योगः,
मू. (२१९) एक्कविहवत्तव्ययंदुविह जावदसविहवत्तव्वयंजीवाणपोग्गलाण यलोगट्ठाई च णं परवणया आघविजंति, ठाणस्स णं परित्ता वायणा संखेजा अनुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ संगहणीओ।
सेणंअंगठ्ठयाए तइएअंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसंउद्देसणकाला बावत्तरि पयसहस्साइं पयग्गेणं प०, संखेज्जा अक्खरा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविजंति पन्नविजंति परूविजंति निदंसिर्जति उवदंसिर्जति । से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविजंति।
सेत्तं ठाणे३। वृ. तथा एकविघं च तद्वक्तव्यं च तदभिधेयमित्येक विधवक्तव्यं प्रथमे अध्ययने ।
एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशिधवक्तव्यकं दशमेऽध्ययने, तथा जीवानां पुद्गलानांच प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाइंच णं'ति लोकस्थायिनां चधा धर्मास्तिकायादीनां प्ररूपणता- प्रज्ञपना, शेषमाचारसूत्र व्याख्यानवदवसेयं, नवरमेकविंश तिरुद्देशन कालाः, कथं ?, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां षड्देशनकालत्वादिति 'बावत्तरिं पदसहस्साइंति अष्टादशपदसहस्रमादादाचारद्दिवगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति।
मू. (२२०) से किं तं समवाए ?, समवाएणं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइजंति जाव लोगालोगा सूइज्जंति, सवाएणं एकाइयाणं एगट्ठाणं एगत्तुरियपरिवुड्डिएदुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइजइ ठाणगसयस्सबारसवि वित्थरस्स सुयनाणस्स जगजीवहियस्स भगवओ समासेणं समोयारे आहिज्जति, तत्थ य नानाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेवि अ बहुविहा विसेसा नरगतिरियमणुअसुरगणाणं आहारुस्सासलेसाआवाससंखआययप्पमाणउववायचवणउग्गहणोवहिवेयणविहाणउवओगजोगइंदियकसाय विविहायजीवजोणी विक्खभुस्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणंकुलगरतित्थगरगणहराणंसम्मत्तभरहाहिवाण चक्कीणं चेव चक्कहरहलहराण यवासाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org