SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० समवायाङ्गसूत्रम्-२१५ वनस्पतिकायसहिताः, किंभूता एते? -'सासा कडा निबद्धा निकाइय'त्तिशाश्वताः द्रव्यार्थतया अविच्छेदेनप्रवृत्तेः कृताः पर्यायार्थता प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः-सूत्र एवग्रथिता निकाचितानियुक्तिमहणिहेतुदाहरणादिभि प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः-पदार्था अन्येऽप्यजीवादयः 'आघविजंति'त्ति प्राकृतशैल्या आख्यायन्ते-सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्तेनामादिस्वरूपकथनेन, यथा 'पज्जायाणभिधेय'मित्यादि, दर्श्यन्ते उपमामात्रतः ‘यथा गौर्गवयस्तथा' इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगनाभ्यां सकलनयाभिप्रायतो वेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह 'सेएव' मित्यादि, सइत्याचाराङ्गग्राहको गृह्यते, 'एवंआय'त्तिअस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु नष्टंनन्यांतु:श्यतेइतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानामधिकृत्य आह ‘एवं नाय'त्ति इदमधीत्य एवं ज्ञात भवति यथैवेहोक्तमिति, ‘एवं विनाय'त्ति विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति-तन्त्रान्तरीयज्ञाता भवति, तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः, एव'मित्यादि निगमनवाक्यं, एवं-अनेन प्रकारेमाचारगोचरविनयाद्यभिधानरूपेण 'चरणकरणप्ररूपणता आख्यायत' इति चरणं व्रतश्रमणधर्मसंयमाद्यनेकविदधं करणंपिण्डविशुद्धिसमित्याद्यनेकविधं तयोः प्ररूपणता-प्ररूपणैव आख्यायते इत्यादि पूर्ववदिति। 'सेत्तं आयारे'त्ति तदिदमाचारवस्तु अथवा सोऽयमाचारो यः पूर्व दृष्ट इति।। मू. (२१६) से किं तं सूअगडे ?, सुअगडे णं ससमया सूइज्जति परसमया सूइजंति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइजंति जीवाजीवा सूइजंति लोगो सूइज्जति अलोगो सूइज्जति लोगालोगो सुइज्जति, सूअगडे णं जीवाजीवपुण्णपावासवसंवरनिज्जरणबंधमोक्खावसाणा पयत्था सुइजंति, समणाणंअचिरकालपव्वइयाणं कुसमयमोहमोहमइमोहियाणं संदेहजायसहजबुद्धिपरिणामसंसइयाणंपावकरमलिनमइगुणविसोहणत्थं असीअस्स किरियावाइयसयस्स चउरासीए अकिरियवाईणं सत्तट्ठीएअण्णाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेवठ्ठीणं अन्नदिट्ठियसयाणं वूहं किच्चा ससमए ठाविजति नाणदिटुंतवयणनिस्सारंसुटु दरिसयंता विविहवित्थरानुगमपरमसब्भावगुणविसिट्ठामोक्खपोयारगा उदाहार अन्नाणत-मंधकारदुग्गेसु दीवभूआ सोवाणा चेव सिद्धिसुगइगिहुत्तमस्स निक्खोभनिप्पकंपा सुत्तत्था। सुयगडस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ निजुत्तीओ। सेणं अङ्गटायाएदोच्चे अंगे दोसुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसं पदसहस्साइं पयग्गेणं प० संखेज्जा अक्खरा अनंता गमा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ता भावा आपविजंति पन्नविजंति परुविनंति निदंसिर्जति उवदंसिर्जति। सेएवं आया एवं नायाएवं विन्नाया एवंचरणकरणपरूवणया आघविजंति पन्नविखंति परूविजंति निदंसिर्जति उवदंसिजंति ।। सेतं सूअगडे २ । वृ. ‘से किंतं सूयगडे' ‘सूच सूचायां सूचनात्सूत्रसूत्रेण कृतं सूत्रकृतमिति रूढ्योच्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy