SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ समवायाङ्गसूत्रम्-८९/१६८ समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे । हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाई महाराया होत्था, संतिस्स णं अरहओ एगूणनउई अज्जासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । वृ. अथैकोननवतिस्थानके किञ्चिद्विचार्यते- 'तईयाए समाए 'त्ति सुषमदुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषुत्रिषु वर्षेषु अर्द्धनवसु च मासेषु सत्स्विति गम्यते, 'जाव' त्ति करणात् 'अन्तगडे सिद्धे बुद्धे मुत्ते' त्ति दृश्यं । हरिषेणचक्रवर्त्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्वेषु अवसेयानि । इह शान्तिजिनस्यैकोननवतिरायिकासहस्राण्युक्तान्यावश्यके त्वेकषष्टि सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति । समवायः - ८९ समाप्तः समवायः-९० मू. (१६९) सीयले णं अरहा नउई धणूइं उड्डुं उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्था, एवं संतिस्सवि, सयंभुस्सणं वासुदेवस्स नउइवासाइं विजए होत्था, सव्वेसि णं वट्टवेयड्डूपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेट्ठिल्लै चरमंते एस णं नउइजोयणसयाइं अबाहाए अंतरे प० । वृ. अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः आवश्यकेतुपञ्चनवतिरजितस्य षटत्रिंशत्तु शान्तेरुक्तास्तदिदमपि मतान्तरमिति तथा स्वयम्भूः - तृतीयवासुदेवस्तस्य नवतिवर्षाणि विजयः-पृथिवीसाधनव्यापारः । 'सव्वेसि ण'मित्यादि, सर्वेषा विंशतेरपि वर्तुलवैताढ्यानां शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिककाण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति । समवायः ९० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे नवति समवायस्य टीका परिसमाप्ता । समवायः-९१ मू. (१७०) एकानउई परवेयावच्चकम्मपडिमाओ प०, कालो णं समुद्दे एकानउई जोयणसयसहस्साइं सहियाइं परिक्खेवेणं प० । कुंथुस्स णं अरहओ एकानउई आहोहियसया होत्था । आउयगोयवज्जाणं छण्हं कम्मपगडीणं एकानउई उत्तरपगडीओ प० । वृ- अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषां आत्मव्यतिरिक्तानां वैयावृत्यकर्माणि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy