SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३२ समवायाङ्गसूत्रम्-१२/२५ जे देवा महिंद महिंद महिंदज्झयं कंबु कंबुग्गीवं पुखं सुपुंखं महापुंखं पुंडं सुपुंडं महापुंड नरिंदं नरिंदकंतं नरिंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं बारस सागरोवमाइंठिई प० ते.णं देवा बारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं बारसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइआ भवसिद्धिआजावीजे बारसहिंभवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. तथा 'विजयराजधानी' असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति, तथा रामोनवमो बलदेवः 'देवत्वं गए'त्ति देवत्वं-पच्चमदेवलोके देवत्वं गतः। तथा सर्वजघन्या रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रि, साचद्वादशमौहूर्तिका चतुर्विशतिघटिकाप्रमाणा, एवं 'दिवसोऽवि त्तिसर्वजघन्यो द्वादशमौहूर्तिक एवेत्यर्थः, सच दक्षिणायनपर्यन्त दिवस इति ॥ माहेन्द्रमाहेन्द्रध्वजम्बुकम्बुग्रीवादीनि त्रयोदश विमाननामानीति। समवायः - १२ समाप्तः (समवाय:-१३) मू. (२६) तेरस किरियाठाणा प०तं० -अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिट्ठिविपरिआसिआदंडे मुसावायवत्तिए अदिन्नादानवत्तिए अज्झथिए मानवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए इरिआवहिए नामं तेरसमे। . सोहम्मीसाणेसुकप्पेसुतेरस विमाणपत्थडा प०, सोहम्मवडिंसगेणं विमाणेणं अद्धतेरसजोयणसयहस्साई आयामविक्खंभेणं प०, एवं ईसाणवडिंसगेवि। - जलयरपंचिंदिअतिरिक्खजोणिआणं अद्धतेरस जाइकुलकोडीजोणीपमुहसयसहस्साई प०, पाणाउस्स णं पुव्वस्स तेरस वत्थू प०, गब्भ वक्कंति अपंचेंदिअतिरिक्खजोणिआणं। तेरसविहेपओगेप०२० -सच्चमणपओगेमोसमणपगेसच्चामोसमणओगेअसच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालिअसरीकायपओगे ओरालिअमीससरीरकायपओगे वेउव्विअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओगे। सूरमंडलं जोयणेणं तेरसेहिं एगसहिभागेहिं जोयणस्स ऊणं प। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाइं ठिईप०, पंचमीए पुढवीए अत्यंगति याणं नेरइयाणं तेरस सागरोवमाइं ठिई प, असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओवमाइं ठिई प०। सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाइं ठिईप०, लंतए कप्पे अत्थेगइआणं देवाणं तेरस सागरोवमाइंठिईप०, जे देवा वजंसुवजं वज्जप्पभं वजकंतं वज्जवण्णं वजलेसं वञ्जसिंगंवज्जसिटुं वजकूडं वजुत्तरवडिंसगंवइरंवइरावत्तं वइरप्पभंवइरकंतंवइरवण्णं वइरलेसंवइररूवंवइरसिंगंवइरसिटुं वइरकूडं वइरुत्तरवडिसंगलोगंलोगावत्तं लोगप्पमलोगकंतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy