SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ समवायाङ्गसूत्रम्-७९/१५८ जोयणसहस्साइं अबाहाए अन्तरे प० । जम्बुद्दीवस्सणं दीवस्स बारस्स यबारस्सय एसणंएगूणासीइंजोयणसहस्साइंसाइरेगाई अबाहाए अंतरे प०। ___ वृ. अथैकोनाशीतितमेस्थानकेकिञ्चिल्लिख्यते, तत्र 'वलयामुहस्स'त्तिवडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य ‘पायालस्स'त्तिमहापातालकलशस्याधस्तनचरमान्ताद्रत्नप्रभापृथ्वीचरमान्त एकोनाशीत्या(तौ)सहस्रेषुभवति, कथं ? रत्नप्रभा हि असीतिसहृधिकंयोजनानां लक्षंबाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तोयथोक्तान्तरमेव भवति, एवमन्येऽपित्रयोवाच्या इति। ___'छट्ठीए' इत्यादि, अस्य भावार्थः षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षंषोडश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठयामसावेकविंशतिः संभाव्यते, तदेवं षष्टपृथिवीबाहल्या मष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं, यतस्तब्दाहल्यमष्टादशोत्तरं लक्षमुक्तं, यत आह॥१॥ “पढमासीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । ___ अट्ठार ५ सोल ६ अट्ट य७ सहस्स लक्खोवरिं कुजा ॥ इति अथवा षष्ठयाः सहस्राधिकोऽपिमध्यभागोविवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति। तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भानि गव्युतपृथुलद्वारशाखानिक्रमेणपूर्वादिषुदिक्षुभवन्ति, तेषांच द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः। “एसणं'ति एतदेकोनाशीतियोजनसहस्राणिसातिरेकाणीत्येवंलक्षणमबाधया-व्यवधानेन व्यवधानरूपमित्यर्थान्तरं प्रज्ञप्तं, कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि क्रोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सानिीत्येवंलक्षणस्यापकार्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति। समवायः-७९ समाप्तः (समवायः-८०) मू. (१५९) सेजंस णं अरहा असीइंधणूइं उढे उच्चत्तेणं होत्था। तिविटेणं वासुदेवे असीइंधणूइंउड्ढे उच्चत्तेणं होत्था अयले णं बलदेवे असीइंधणूई उड्ढे उच्चत्तेणं होत्था, तिविढे णं वासुदेवे असीइवाससयसहस्साई महाराया होत्था। आउबहुले णं कण्डे असीइजोयणसहस्साइं बाहल्लेणं प०। ईसाणस्स देविंदस्स देवरन्नो असीइ सामाणियसाहस्सीओ प० । जम्बुद्दीवे णं दीवे असीउत्तर जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेइ। वृ.अथाशीतितमस्थानके किञ्चिल्लिख्यते-श्रेयांसः-एकादशोजिनः। त्रिपृष्ठः श्रेयांसजिनकालभावीप्रथमवासुदेवः,अचलः-प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेव-स्यचतुरशीतिवर्षलक्षाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy