SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ समवायाङ्गसूत्रम्-३४/११० मेहेण यं निहयरयरेणूयं किज्जइ १७ जलथलयभासुरपभूतेणं बिंटट्ठाइणा दसध्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किजइ १८ । अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिओ भवइ १९ मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवइ २० पच्चाहर ओवि य णं हिययगमणीओ जोयणनीहारी सरो २१ भगवं चणं अद्धमागहीए भासाए धम्ममाइक्खइ २२ सावि य णं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमनारियाणं दुप्पयचउप्पअमियपसुपक्खिसरीसिवाणं अप्पणो हियसिवसुहय भासत्ताए परिणमइ २३ पुव्वबद्धवेरावि य णं देवासुरनागसुवन्नजक्खरक्खस किंपुरिसगरुल गंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंत २४ अन्नउत्थियपावयणियावि य णमागया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति २६ । जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ २१ मारी न भवइ २८ सचक्कं न भवइ २९ परचक्कं न भवइ ३० अइवुट्ठी न भवइ ३१ अणावुट्ठी न भवइ ३२ दुब्भिक्खं न भवइ ३३ पुव्वुप्पन्नावि य णं उप्पाइया वाही खिप्पमिव उवसमंति ३४ । जंबुद्दीवे णं दीवे चउत्तीसं चक्कवट्टिविजया प०तं०-बत्तीसं महाविदेहे दो भरहे एरवए, जंबुद्दीवे णं दीवे चोततीसं दीहवेयड्ढा प० । जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तित्थंकरा समुप्पज्ञ्जंति । चमरस्स णं असुरिंदरस असुररन्नो चोत्तीसं भवणावाससयसहस्सा प० । पढमपंचमछट्ठीसत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससयसहस्सा प० । वृ. अथ चतुस्त्रिंशत्तमस्थानके किमपि लिख्यते- 'बुद्धाइसेसे' त्ति बुद्धानां तीर्थकृतामतिशेषाः - अतिशया बुद्धातिशेषाः, अवस्थितं - अवृद्धिस्वभावं केशाश्च शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ निरामयानीरोगा निरुपलेपा-निर्मला गात्रयष्टि-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३ तथा पद्मंच-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेष-स्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारं अभ्यवहरण-मूत्रपुरीषोत्सर्गौ, प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमं ५ एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययं । तथा 'आगासगयं 'ति आकाशगतं - व्योमवर्त्ति आकाशगतं वा-प्रकाशमित्यर्थ चक्रधर्मच- क्रमिति षष्ठः ६ एवमाकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७ आकाशके-प्रकाशे श्वेतवरामरे प्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ 'आगासगओ’त्ति आकाशगतोऽत्यर्थं तुङ्गइत्यर्थः 'कुडभित्ति लघुपताकाः संभाव्यन्ते ताभिः परिमण्डितश्चासावभिरामश्च अभिरमणीय इति विग्रह: 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' त्ति जनस्याग्रतो गच्छतीति दशमः १० । चिट्ठन्ति वा निसीयन्ति व 'त्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति - उपविशन्ति 'तक्खणादेव त्ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy