Page #1
--------------------------------------------------------------------------
________________ आचाराज्ञोपनिषद
Page #2
--------------------------------------------------------------------------
________________ XGOOO लोयस्स किं सारो? आयारो ME
Page #3
--------------------------------------------------------------------------
________________ सर्वलब्धिनिधान पञ्चमगणधर परमपूजनीयश्रीसुधर्मस्वामिभगवत्प्रणीत आचाराङ्गसूत्रसारसञ्चयरूपा आचाराझोपनिषद् . नवसर्जनम्-सम्पादनम् । प्राचीनश्रुतोद्धारक प.pU.A.zrIhemacandrasUrIzvaraziSyAH प.pU.A.zrIkalyANabodhisUrIzvarAH अओ ...प्रकाशक : 13 श्री जिनशासन आसधना ट्रस्ट
Page #4
--------------------------------------------------------------------------
________________ णमोत्थु णं समणस्स भगवओ महावीरस्स श्री प्रेम-भुवनभानु-म-जयघोषसूरिभ्यो नमः मूळसूत्र : श्री आचारांगसूत्र (प्रथम आगम, ग्रन्थाग्र 2644, भाषा अर्धमागधी) अर्थागम : चरमतीर्थपति करुणासागर श्रमण भगवान श्री महावीर स्वामी सूत्रकार : सर्वलब्लिनिधान पंचमगणधर श्री सुधर्मस्वामी भगवान संस्कृत सारसंचय : आचारांगोपनिष आलबन : मूळ सूत्र अने अनेक टीकाओ संचय + : प्राचीनकृतोद्धारक आचार्य संपादन श्री हेमचंद्रसूरि शिष्य आचार्य श्री कल्याणबोधिसूरि सहयोग : मुनिराजश्री भावप्रेम-तत्त्वप्रेम राजप्रेमविजयजी म.सा. मुद्रक : मल्टी ग्राफिक्स www.multygraphics.com सने 2013 * प्रथम आवृत्ति * वि.सं.2069 * वी.सं.रप39 प्रति : 500 * 285/
Page #5
--------------------------------------------------------------------------
________________ No Copyright. * Reproduction Welcome. * प्राप्तिस्थान " 1) श्री अक्षयभाई शाह 506, पद्म एपार्ट., जैन देरासर सामे, सर्वोदयनगर, मुलुंड (प.), मुंबई-400 080. मो. 9594555505 Email : jinshasan 108@gmail.com 12) श्री चंद्रकांतभाई संघवी 16-बी, अशोका कोम्पलेक्स, जनता अस्पताल पासे, पाटण (u.gu.) फोन: 9909468572 (3) मल्टी ग्राफिक्स 18, Vardhaman Bldg., 3rd Floor, Khotachi Wadi, Prarthana Samaj, V. P. Road, Mumbai - 4. Ph.: 23873222 | 23884222. E-mail : support@multygraphics.com prastuta प्रकाशन ज्ञाननिधिमांथी थयेल छे. माटे गृहस्थो ज्ञाननिधिमां तेनुं मूल्य अर्पण करीने मालिकी करी zakaze. Website : www.divine Knowledge.org.in
Page #6
--------------------------------------------------------------------------
________________ चरमतीर्थपतिः करुणासागरः श्रीमहावीरस्वामी RO MARURUIVATROwwwwww NRIALS अनराधार अनुग्रह HISTORICASSOMESS अनन्तलब्धिनिधानः श्रीगौतमस्वामी
Page #7
--------------------------------------------------------------------------
________________ , पञ्चमगणधरः श्रीसुधर्मास्वामी TI । जानी कृपा वरसे अनराधार सिद्धांतमहोदधि सुविशालगच्छसर्जक प. पू. आचार्यदेव श्रीमद्विजय प्रेमसूरीश्वरजी महाराजा वर्धमान तपोनिधि न्यायविशारद प. पू. आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराजा अजोड गुसमर्पित गुणगणनिधि प. पू. पंन्यासप्रवर श्री पद्मविजयजी गणिवर्य सिद्धांत दिवाकर प. पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजा - वैराग्यदेशनादक्ष प. पू. आचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वरजी महाराजा
Page #8
--------------------------------------------------------------------------
________________ " सार छे रैलोक्यनो सार छे आचारांगसूत्र. एनो आ सारसंचय मूळसूत्र अने टीकाना अध्ययन अने धारणामां उपयोगी थाय अने कर्मसंचयनो विरेचक बने ए ज शुभाभिलाषा.
Page #9
--------------------------------------------------------------------------
________________ A. विषयानुक्रमः / / shrutskndhH-अध्य्य्न्म्-uddeshkH॥ // 1-1 // शस्त्रपरिजा / / 1-1-1 / / जीवास्तित्वम् / / 1-1-2 / / पृथ्वीकायः / / 1-1-3 / / अप्कायः / / 1-1-4 / / तेजस्कायः // 1-1-5 / / वनस्पतिकायः / / 1-1-6 / / त्रसकायः // 1-1-7 / / वायुकायः
Page #10
--------------------------------------------------------------------------
________________ // 1-2 / / लोकविजयः // 1-2-1 / / स्वजनविरागः // 1-2-2 / / saMyamadAya'm // 1-2-3 / / निर्मानत्वम् // 1-2-4 / / भोगविरागः // 1-2-5 / / लोकनिश्रा / / 1-2-6 / / निर्ममत्वम् // 1-3 / / शीतोष्णीयम् // 1-3-1 / / भावनिद्रा / / 1-3-2 / / असंयमफलम् / / 1-3-3 / / श्रामण्यम् / / 1-3-4 / / मोक्षोपायः
Page #11
--------------------------------------------------------------------------
________________ // 1-4 / / सम्यक्त्व m / / 1-4-1 / / सम्यग्वादः // 1-4-2 / / धर्मप्रवादः // 1-4-3 / / सत्तपः // 1-4-4 / / संयमः / / 1-5 / / लोकसारः // 1-5-1 // कूटमुनिः // 1-5-2 / / भावमुनि: // 1-5-3 / / साधुता // 1-5-4 / / एकाकिविहारदोषः // 1-5-5 / / aacaarynishraa| // 1-5-6 / / जिनाज्ञाऽऽराधनम्
Page #12
--------------------------------------------------------------------------
________________ / / 1-6 / / धूतम् // 1-6-1 / / प्रमादः // 1-6-2 / / कर्मविनयः // 1-6-3 / / साधुसमाचारः / / 1-6-4 / / निर्वेदः / / 1-6-5 / / समता // 1-7 / / महापरिश्2A (सप्तोद्देशकयुतमिदमध्ययनं व्युच्छिन्नम्) // 1-8 / / विमोहः / / 1-8-1 / / कुशीलपरिहारः // 1-8-2 / / अकल्प्यत्यागः
Page #13
--------------------------------------------------------------------------
________________ / / 1-8-3 / / शीतबाधा / / 1-8-4 / / वस्त्रविषय आचारः / / 1-8-5 / / भक्तपरिज्ञा / / 1-8-6 / / इङ्गितमरणम् / / 1-8-7 / / पादपोपगमनम् // 1-8-8 / / मरणत्रयविधिः / / 1-9 / / उपधानश्रुतम् // 1-9-1 / / श्रीवीरप्रभुचर्या // 1-9-2 / / वसतिः // 1-9-3 / / परमतितिक्षा // 1-9-4 / / तपश्चर्या
Page #14
--------------------------------------------------------------------------
________________ // 2-1 / / पिण्डैषणा (एकादशोद्देशकाः) / / 2-2 / / शय्यैषणा (त्रय उद्देशकाः ) ॥ 2-3 ॥ इर्या (त्रय उद्देशकाः ) ॥ 2-4 / / भाषाजातम् (द्वावुद्देशकौ) / / 2-5 / / वस्त्रैषणा (द्वावुद्देशकौ) ॥ 2-6 / / पात्रैषणा (द्वावुद्देशकौ)
Page #15
--------------------------------------------------------------------------
________________ / / 2-7 / / अवग्रहप्रतिमा (द्वावुद्देशकौ) / / 2-8 / / स्थानसप्तिका // 2-9 / / निषीधिकासप्तिका // 2-10 / / उच्चारप्रस्रवणसप्तिका // 2-11 / / शब्दसप्तिका / / 2-12 / / रूपसप्तिका / / 2-13 / / परक्रियासप्तिका // 2-14 / / अन्योऽन्यक्रियासप्तिका // 2-15 / / भावना / / 2-16 / / विमुक्तिः
Page #16
--------------------------------------------------------------------------
________________ atha aacaaraanggopnissd|
Page #17
--------------------------------------------------------------------------
________________ श्रीवर्द्धमानं जिनवर्द्धमानं, सूरीन्द्रमेवं गुरुहेमचन्द्रम् । प्रणम्य नम्यं प्रचिनोमि रम्यं, त्रैलोक्यसारं प्रथमाङ्गसारम् । / शस्त्रपरिजा जीवास्तित्वम् ॥ 1-1-1 ॥ इह हि परमकारुणिकः श्रीसुधर्मस्वामी जम्बूस्वामिनमाह-श्रुतं मयाऽऽयुष्मन् ! तेन भगवतैवमाख्यातम्-न भवत्यवगम एकेषां प्राणिनामिह संसारे, यथा पूर्वादितः कस्या disho'hmaagto'smi| स्वमत्या
Page #18
--------------------------------------------------------------------------
________________ (असे. AINA तीर्थकृदुपदेशेनान्यवचनश्रवणेन वा त्द्व्ग्च्छ्ति। यथा भवान्तरसङ्क्रान्तिभागस्ति म्दात्मा। योऽमुष्या दिशोऽनुदिशश्च गतिप्रायोग्यकर्मोपादानादनुसञ्चरति, सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति सोऽह्म्। यः प्रोक्तसङ्क्रान्त्यभिज्ञः स आत्मवादी लोकवादी कर्मवादी क्रियावादी च भवति, परमार्थतस्तत्तदात्मादितत्त्वं व्द्तीति। स एवाहं येन मयाऽस्य देहादेः
Page #19
--------------------------------------------------------------------------
________________ पूर्वं यौवनावस्थायामिन्द्रियवशगेन तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, परोऽप्यकार्यादौ प्रवर्तमानो मया प्रवृत्तिं कारित्ः। तथा कुर्व्न्त्म्न्य्म्नुज्ञ्यात्वान्। एवमेव वर्तमानापेक्षयानागतकालापेक्षया c। सर्वेऽप्येते कर्मसमारम्भा ज्ञातव्याः prtyaakhyaatvyaashc| अन्यथा दुनिर्वार उक्तोऽनुसञ्चारश्चतुरशीतियोनिलक्षबम्भ्रमणं दुःख-संयोगभागित्वं c। अतः सावधयोगेषु भगवता प्रिज्ञ्योदिता।
Page #20
--------------------------------------------------------------------------
________________ अस्यैव जीवितस्यार्थं प्रशंसा -सन्मानपूजनार्थं च प्रवर्त्तमाना जातिमरणमोचनार्थं च क्रियासु प्रवर्त्तमानाः प्राणिनः कर्म आद्द्ते। परिज्ञातव्याश्चैते सर्वेऽपि कर्मसमारम्भा एवमेव मुनिभाव्स्म्भ्वादिति। पृथ्वीकायः ॥ 1-1-2 ॥ आर्तो लोको निस्सारो दुस्सम्बोधो vishissttbodhrhitshc| विषयकषायादिभिरातुरा जीवाः प्रकर्षेण व्यथिते पृथ्वीकायलोके तेषु तेषु कृष्यादिकार्ये
Page #21
--------------------------------------------------------------------------
________________ षूत्पन्नेषु पृथ्वीकायं समन्तात् पीद्द्य्न्ति। पृथ्व्याश्रिता जीवा पृथग्भावेन स्न्ति। संयमानुष्ठानपरास्तु मुनयः पृथिवीकायसमारम्भरूपादसंयमानुष्ठानाल्ल किल वयमनगारा इति वदन्तो नानाप्रकारैः शस्त्रैः पृथ्व्याश्रितं कर्म समारभमाणा पृथ्वीजीवान् तदाश्रितोदकादिजीवांश्च तायाबोधिलाभाय c। एतज्जानानः सम्यग्दर्शनादिकमभ्युपगम्य, भगवतोऽनगाराणां वा समीपे
Page #22
--------------------------------------------------------------------------
________________ श्रुत्वा जानाति, यथा पृथ्वीशस्त्रसमारम्भ एवास्स्त्त्प्र्कार्क्र्म्ब्न्ध्ः। एष एव मोहः त्द्धेतुत्वात्। एष एव मारः, मृत्युयोनित्वात्। एष एव नरकश्च, त्त्कार्न्न्त्व्योगात्। तथाप्याहाराद्यर्थमत्र गृद्धो लोक्ः। न च कथमेतेषां वेदनेत्यारेका कर्त्तव्या, यथा पञ्चेन्द्रियप्राणिनामन्धानां वा पादादिभेदने क्रियमाणे तेषां वेदनोपजायते, तथैव पृथ्वीजीवानामप्यव्यक्ता भवति वेद्ना। अतः परिज्ञातव्या कृत-कारिता-नुमतिभिः पृथ्वीपीडा, अन्यथा मौनानुप्प्त्तेरिति।
Page #23
--------------------------------------------------------------------------
________________ अप्काय्ः॥1-1-3॥ अशेषसंयमानुष्ठायी रत्नत्रयीप्रतिपन्नोऽनिगूहितबलवीर्यो हि स्म्पूर्न्नोऽन्गार्ः। स च यया श्रद्धया प्रव्रज्यां गृहीतवान्, तामेव श्रद्धामश्रान्तो यावज्जीवमनुपालयेत्, त्यजेच्च shngkaam। यत उत्तमपुरुषप्रहतोऽयं maargH। जिनाज्ञयाऽप्कायलोकं सम्यगवगम्य स्ण्य्म्म्नुपाल्येत्। न चाप्कायजीवत्वमपलपेत्, नाप्यात्मानमपलपेत्, एकापलापस्यापरापलापहेतुत्वात्, अनेक्दोस्सानुस्स्न्ग्गाच्च्।
Page #24
--------------------------------------------------------------------------
________________ न च जलजीवपीडने हिंसैव, अपि तु चौर्यमपि, अदत्तत्वात्तजीवैः svshriiraannaam| अनान्यदपि पृथ्वीसमारम्भपरिज्ञावत् परिज्ञातव्यम्, एव्मेवान्गार्त्व्सिद्धेरिति। तेजस्कायः ॥ 1-1-4 ॥ यो हि षट्कायमहाशस्त्रस्याग्निकायस्य विषये निपुणः, स संयमस्य विषये निपुन्न्ः। सदा संयतैरप्रमत्तैश्च तीर्थकृदादिभिरिदमग्निस्वरूपं संयमस्वरूपं च दृस्स्त्त्म्। प्रमत्तो रन्धनादिप्रयोजन
Page #25
--------------------------------------------------------------------------
________________ श्चाग्निकायदण्डः, त्द्द्न्न्द्धेतुत्वात्। अतः पृथ्वी-तृण-पत्र-काष्ठ -गोमयकचवरादिनिश्रितजीवरक्षार्थं मक्षिकादिसम्पातिमप्राणिरक्षार्थं च परिज्ञातव्योऽग्निसमारम्भः, इत्थमेव shraamnnyopptteriti| शिष्टं पृथ्वीगमेन नेय्म्। वनस्पतिकायः ॥ 1-1-5 ॥ वनस्पतिदुःखं नो करिष्ये, न कारयिष्ये, नानुमंस्ये चेति प्रव्रज्यां प्रतिपद्य जीवान् यथावद् ज्ञात्वा संयमं च विदित्वा न कुर्याद् vnsptyaarmbhm। एवमेतदुपरतः परमार्थतो जैनेन्द्रे प्रवचन
Page #26
--------------------------------------------------------------------------
________________ एव्। एष चानगार इत्युच्यते, नान्यः, अतिप्र्स्न्ग्गादिति। यः शब्दादिको गुणः, स एव स्ण्सार्ः। शब्दादिषु रागादिं कुर्वाणो न जिनाज्ञ्यानुसारी। स च पुनः पुन्स्तानास्वाद्य्ति। वक्रसमाचारश्चायम्, न्र्कादिग्त्याभिमुख्य्प्र्व्न्न्त्वात्। एवं च प्रमत्तोऽसौ गृह्माव्स्ति। अतः पृथ्वीवद्वनस्पतिपरिज्ञाऽपि क्र्त्व्या। जातिवृद्ध्यादिसाधादस्मच्छरीरवद्वनस्पतिशरीरमपि सजीवत्वेन सिद्ध्म्। अतः परिज्ञातव्यस्तत्समारम्भो व्तिनेति।
Page #27
--------------------------------------------------------------------------
________________ त्रसकायः ॥ 1-1-6 ॥ सन्ति त्रसजीवाः, तद्यथा-अण्डजाः पोतजा जरायुजा रसजा संस्वेदजा सम्मूर्च्छनजा उद्भिजा uppaatjaashc। एष संसार उच्यते, स च मन्दस्याविजानतो भ्व्ति। एनं त्रसकायं चिन्तयित्वा यथावदुपलभ्य च ज्ञातव्यं यथा प्रत्येकसुखभाजः प्रत्येकदुःखभाजश्च सर्वे जीवाः। समन्ताच्छरीरमन:पीडाकरं महाभयं च दुःखं स्र्वेस्साम्। अतः पृथ्वीपरिज्ञावत् त्रसकायपरिज्ञाऽपि नेत्व्या।
Page #28
--------------------------------------------------------------------------
________________ ghnanti kecana trasajIvAn crm-maaNsshonnitaadyrthm| ते चाप्रिज्ञ्याताऽऽर्म्भाः। न चैवं भाव्यं shrmnnbhaavaabhilaassinneti| वायुकाय्ः॥1-1-7॥ अवश्यं शारीरमानसोभयदुःखमनिवृत्तवायुकायसमारम्भे मय्यापततीत्येवमातङ्कदर्शी ममैतदहितमिति ज्ञात्वैतन्निवर्तने प्र्भुर्भ्व्ति। यो ह्यात्मानमधिकृत्य वर्तमानं सुखदुःखादि जानाति, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, तज्जानानश्चा
Page #29
--------------------------------------------------------------------------
________________ ध्यात्ममपि जानाति। अतो यथात्मानं सर्वथा सुखाभिलाषितया रक्षसि तथा परमपि रक्षेत्येवं तुलाम्न्वेस्स्येत्। इह रत्नत्रयीप्रतिपन्ना रागादिमुक्ता वायुजीवोपमर्दैन जीवितुं नाभिल्स्स्न्ति। अतः पृथ्वीपरिज्ञावत्तत्समारम्भमपि परिजानीयात्साधुत्वसस्पृह इति। न चैकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण शक्यते, अत एकस्मिन् जीवनिकाये वधप्रवृत्ताः शेषजीवनिकायवधजनि
Page #30
--------------------------------------------------------------------------
________________ तेन कर्मणा ब्ध्य्न्ते। ते चात्मानं संयमितया वदन्तोऽपि न रमन्ते ज्ञ्यानाद्याचारे। ततश्च ते स्वच्छन्दतया विषयपरिभोगायत्तजीविताः सन्त आरम्भसक्ताः सङ्गं प्र्कुर्व्न्ति। अतः परिज्ञातकर्मा सम्यक्त्वादिधनसम्पन्नः सर्वावबोधविशेषानुगतेनात्मनाऽकार्योपादानाय न कुर्याद्य्त्न्म्। तत् परिज्ञाय मेधावी कृत-कारिताऽनुमतिभिः षट्कायसमारम्भं त्यजेत्, अन्यथा bhaavshraamnnyaanupptteriti|
Page #31
--------------------------------------------------------------------------
________________ लोकविजयः स्व्ज्ञ्विराग्ः॥1-2-1॥ यः शब्दादिकः कामगुणः, स एव संसारस्य मूलरूपाणां kssaayaannaamaashryH| अतस्तदर्थी प्रमत्तः सन् महता परितापेन संसारे तिस्स्त्थेत्। यथा ममैते मातापित्रादय upkrnnaadyshc। एवमर्थं गृद्धो लोकः प्र्म्त्त्स्तिस्स्त्थेत्। नक्तन्दिनं च परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थातिलोभश्चौर्यादिप्रवृत्तोऽसमीक्षितकारी धनोपार्जनकविनि
Page #32
--------------------------------------------------------------------------
________________ विष्टचित्तः सन् स पुनः पुनः पृथिव्यादिजीवोपघाते प्र्व्र्त्त्ते। इहैकेषां मान्वानाम्ल्प्मेवायुर्भ्व्ति। ततश्च श्रोत्रादीन्द्रियहानिप्राप्तौ जरामरणाभिक्रान्तं निजवयसं पर्यालोच्य सोऽत्यर्थं मौढ्यमापद्यत इति। निन्दन्ति तं तस्यैव स्वजनाः, सोऽपि तान् निन्द्ति। कथञ्चिद् भद्रिका अपि ते तस्य त्राणाय शरणाय वा नाल्म्। नापि स तेस्साम्। किञ्च हास्य-क्रीडा-रतिविभूषाभ्योऽयोग्यो भवति वृद्ध्ः।
Page #33
--------------------------------------------------------------------------
________________ एवं सम्प्रेक्ष्य यथोक्तसंयमानुष्ठानाय सम्यगुत्थित एनमवसरं पर्यालोच्य धीरः सन् एकं मुहूर्तमपि नो प्र्माद्येत्। वयो यौवनं वाऽतिक्राम्ति। असंयमजीवितेऽध्युपपन्ना विषयकषायेषु प्र्माद्य्न्ति। ततश्च ते जीवानां हनन-छेदनादिषु प्र्व्र्त्त्न्ते। मन्यन्ते च यथा यदन्येन नानुष्ठितं तदहं क्रिस्स्यामीति। किन्त्वापद्गततया क्षीणसर्वस्वं तं तत्स्वजनादयः possynti। sa vA prApteSTalAbhastAn possyet| kintu नालं कोऽप्यपरस्य त्राणाय शरणाय
Page #34
--------------------------------------------------------------------------
________________ वा। न चोपभुक्तशेषद्रव्यसन्निधिरपि रोगसमुत्पादे शरणीभवितुं स्म्र्थ्ः। एवं प्रत्येकं दुःखं सुखं वा प्राणिनां ज्ञात्वाऽनभिक्रान्तवया एवात्महितं कुर्यात् । पण्डित! ध्र्मानुस्स्त्थानाव्स्र्म्व्बुध्य्स्व्। यावन्नेन्द्रियहानिस्तावदात्मप्रयोजनं सम्यग विद्ध्याः। संयमदायम् । / 1-2-2 ॥ ज्ञानाद्याचारविषयामरतिं मोहोदयजनितामपवर्तेत स मेधावी स च क्षणेनैव
Page #35
--------------------------------------------------------------------------
________________ मुक्तो भ्व्ति। ये तु जडा मोहप्रावृतास्ते सर्वज्ञोपदेशविपर्ययवर्तिनः परीषहोपसगैः स्पृष्टाः स्ण्य्मानिव्र्त्त्न्ते। अपरिग्रहा भविष्याम इति चीवरादिग्रहणं प्रतिपद्य लब्धान् कामान् सेव्न्ते। स्वैरिण्या मत्या मुनिवेषविडम्बिनस्ते कामोपायारम्भेषु पौनःपुन्येन ल्ग्न्ति। ते चात्र विषयाभिष्वङ्गाज्ञानमये भावमोहे पुनः पुनर्निमग्नाः सन्त आरातीयतीरदेश्याद् गृहवाससौख्यादपि भ्रष्टाः, यथोक्तसंयमाभावाच्च परतीरदेश्यान्मुक्तिसुखादपि भ्र्स्स्त्ताः।
Page #36
--------------------------------------------------------------------------
________________ ये जना रत्नत्रयीपारगामिनस्ते मुक्ता भ्व्न्ति। ते हि सन्तोषेण लोभं परिहरन्तो लब्धान् कामान् न सेव्न्ते। गुणदोषपर्यालोचनया पर्यालोच्य लोभं नाभिलषन्ति, एत evaangaarvypdeshyogyaaH| आत्मबल-ज्ञातिबलाद्यर्थं पापमोक्षार्थमाशंसया वा यद्दण्डसमारम्भणं तन्मेधाविना कृत्-कारिता-'नुम्तिभिस्त्याज्य्म्। आर्योदितोऽयं मार्गो यन्न कुशलेन दण्डसमुपादाने संश्लेषः कार्य इति।
Page #37
--------------------------------------------------------------------------
________________ निर्मानत्वम् । / 1-2-3 ॥ संसारी जीवः पुनः पुन्रुच्च्नीच्गोत्रेस्सूत्प्न्न्ः। तुल्यान्येवोभ्य्गोत्र्ब्न्धाध्य्व्साय्स्थानानि। अतो जात्यादीनां मदस्थानानामन्यतमदपि नाभिल्स्सेत्। एवं ज्ञात्वा को गोत्रनिमित्तं कुर्यादहङ्कारम् ? कुत्र वा गृध्येत् ? अतः पण्डितो न हर्षं कुर्यात्। भूतानि प्रत्युपेक्ष्य तेषां सुखाभिलाषं जानीहि। पश्य च लोक्स्यान्ध्ब्धिर्त्वादिविद्द्म्ब्नाः। यः प्रमादेनानेकरूपा योनी: सन्धत्ते, अनुभवति च नाना
Page #38
--------------------------------------------------------------------------
________________ प्रकारान् दुःखानुभावान्। स कर्मविपाकमसम्बुध्यमानो हतोपहतो भ्व्ति। पुनर्जन्म पुनर्मरणमित्येवं संसारोदरे विवर्तमानो दीर्घजीवनार्थं सत्त्वोपघातकारिणी रसायनादिकाः क्रियाः कुर्वाणः, क्षेत्रादिषु च ममत्वं विदधन् तपःप्रभृति चापलपन् अधिकतमविषयोपभोगाभिलाषी तदर्थमत्यर्थं लपन मूढो विप्र्यास्मुपैति॥ ज्ञानादिनिरतास्त्विदमेव क्षेत्रादिकं नाभिल्स्स्न्ति। अतो जातिमरणे परिज्ञाय दृढे चारित्र उद्युक्तो भ्व्। मृत्योरनवसरो
Page #39
--------------------------------------------------------------------------
________________ नास्ति। सर्वे जीवा प्रियायुषः सुखैषिणो दुःखद्वेषिणोऽप्रियवधा jiivitukaamaashc| ततश्चासंयमजीवनमाश्रित्य द्विपदाद्यभियोगेन क्लेशेन कुरुतेऽर्थ्स्न्य्च्यायास्म्। कथञ्चित्सञ्चितोऽप्यर्थोऽपहियते दायादादिभिः, विनश्यति वाऽन्लादिभिः। एवञ्चान्यप्रयोजनकृते बालः क्रूराणि कर्माणि प्रकुर्वाणस्तत्कर्मविपाकापादितेन दुःखेन मूढो विप्र्यास्मुपैति। नासौ पारं गन्तुं समर्थः, गृहीतश्रुतत्वेऽपि shrutoktsNymsthaanaasthittvaat|
Page #40
--------------------------------------------------------------------------
________________ पश्यकस्योपदेशो नारकादिव्यपदेशश्च नास्ति, विदितवेद्यत्वात्, द्रागेव mokssgmnaacc। बालस्तु रागी कामगृद्धश्चातोऽशमितदुःखत्वेन दुःख्यनुपरिवर्तते दुःखाव्र्त्त्मात्र्म्। भोगविरागः ॥ 1-2-4 ॥ धीर! त्यजाऽऽशामिच्छां c। त्वदुःखकारणं hRdyshlymett। किञ्चानैकान्तिकानि भोगसाधनानि, क्र्म्प्रिन्न्तिवैचित्र्यात्। नावबुध्यन्ते एतन् मोहप्रावृता ज्ञाः। अत एव प्रव्यथितो लोकः
Page #41
--------------------------------------------------------------------------
________________ स्त्रीभिः, दुःख्-मोः-मृत्यु-nrktirshchetutvaattaasaam| धर्मानभिज्ञो मूद्ध्ः। महामोहः खल्वङ्गनाभिष्वङ्गः, अतोऽत्राप्रमादः कर्त्तव्य इति जिनाज्ञ्या। अतोऽलं कुशलस्य प्र्मादेन्। सम्प्रेक्ष्यं भवमोक्षयोः स्वरूपम्, शरीरनश्वरत्वं c। किञ्च न भोगास्तृप्तिहेतव इत्य्ल्मेभिः। महद्भयरूपा हि kaamdshaa। अत आशाछन्दविवेचको वीरः prshNsitshc। संयमानिर्वेदोऽदानाकोपनं स्तोकानिन्दा प्रतिषिद्धनिवर्तनं चेत्येष मुनिभावः स्म्नुपाल्नीय्ः। 251
Page #42
--------------------------------------------------------------------------
________________ लोकनिश्रा ॥ 1-2-5 ॥ पुत्राद्यर्थः लोको भोजनारम्भं सन्निधिसञ्चयञ्च कुरुते। तत्र साधुर्वृत्तिम्न्वेस्स्येत्। आर्य आर्यप्रज्ञ आर्यदर्शी साधुः, sNymodymvaaNshc| अतोऽसौ कृतकारिताऽनुमतिभिरकल्प्यं परित्यज्य निर्दोषमाहारं गृह्न्नीयात्। कालबल-क्षेत्रा-'वसर-विनय-स्वसमयपरसमय-भावविज्ञः साधुः परिग्रहममकारं परिहरन् कालोचितमनुष्ठानं कुर्यात्। न कामपि कषायोदयजनिताविरत्यात्मिकां प्रतिज्ञां कुर्यात्।
Page #43
--------------------------------------------------------------------------
________________ रागेण द्वेषेण वेति द्विधा भवति प्र्तिज्ञ्या। तां सन्त्यज्य संयमसञ्चरे निश्चितं गमनं कार्य्म्। वस्त्र-पात्र-कम्बलपादपुञ्छन-वसति-संस्तारकेषु निर्दोषचर्यया प्रिव्र्जेत्। यावन्मात्रेण गृहीतेन गृहिणो न पुनरारम्भः, आत्मनो वा यापनं तावन्मात्रां जानीयात्। लाभे मदं न कुर्यात्। अलाभे न शोकं विद्धीत्। बह्वपि लब्धं न स्थापयेत्, सन्निधेः प्र्तिस्सिद्ध्त्वात्। नापि धर्मोपकरणे मूर्छा कुर्यात्। आचार्यसत्कमिदमुपकरणं न ममेत्येवं तन्मूछौ~ त्यजेत्, धर्मोपकरणत्यागस्य ध्र्म्त्याग्प्र्य्व्सानात्।
Page #44
--------------------------------------------------------------------------
________________ जिनोदितोऽयं मार्गः, यदादरेण पापोपलेपपरिहार इति। दुरतिक्रमाः कामाः। क्षीणमायुर्न वृद्धि नीय्ते। कामाभिलाषी पुरुषः शोकखेद-पीडा-परितापभाजनं भ्व्ति। दीर्घदृष्टिस्तु लोकविदर्शी भ्व्ति। जानात्यसौ लोकस्याधोभागादिगतं न्र्क्दुःखादिक्म्। कर्मानुभावेनानुपरिवर्त्तमानं कामगृद्ध लोकमपि pshyti। ततो मनुजेषु यो ज्ञानादिको भावसन्धिस्तं विदित्वा विषयकषायान् परिहरन् वीर्ः। स्तुतोऽसौ सुविहितैः यः कर्मरूपादान्तराद् 28
Page #45
--------------------------------------------------------------------------
________________ बन्धनात् पुत्रादेर्बाह्यबन्धनाच्च स्वतो विमुक्तोऽपरान्नपि मोच्य्ति। नवश्रोतोभिरनवरतं स्रवद्भिः प्रकटीभवन्तं देहस्याशुचिभावं pshytysau। न वान्तस्य पुनरभिलाषं कुर्यात्। नापि ज्ञानादिप्रातिकूल्यं विद्धीत्। किंकर्त्तव्याकुलो हि भोगाभिलास्सी। बहुमायी चासौ। ततश्चाश्नुते दुःख्म्। पुनः कुरुते लोभ्म्। असत्प्रवृत्त्या वर्द्धयति वैर्म्। प्रवर्त्ततेऽजरामरवत् क्रियासु। दधाति महतीं भोगाभिलास्साम्। ततश्च क्र्न्द्तेऽसौ। एवमेनमार्तं सम्प्रेक्ष्य
Page #46
--------------------------------------------------------------------------
________________ न कामार्थेच्छा क्र्त्त्व्या। कामव्याधिचिकित्सनं करिष्य इत्येवं मन्यमानः करोति हननादिकाः क्रियाः। अत एवं कर्तुः कारयितुश्च सङ्गेनालम्, बालत्वात्तयोः, नैतत्करणं वा कारणं वा क्ल्प्तेऽन्गार्स्येति। निर्ममत्वम् ॥ 1-2-6 ॥ सुखार्थी षट्कायेष्वन्यतरस्यापि समारम्भं कुर्वन् दुःखमेव ल्भ्ते। स्वकीयेन विविधप्रमादेनासौ व्रतभेदं विध्त्ते। ततश्च भ्राम्यति स्ण्सारे। एवं प्रत्यक्षमीक्ष्यमाणां प्राणिपीडां
Page #47
--------------------------------------------------------------------------
________________ प्रत्युत्प्रेक्ष्य परदुःखोत्पादकं कर्म न कर्त्तव्यमिति प्रिज्ञ्योच्य्ते। एवञ्च krmopshaantissyaat| ममत्वबुद्धिं परिहरन परिहरति परिग्रहम् । ममकारविमुक्तो हि मुनिर्मोक्स्स्मार्ग्द्र्स्स्त्ता। ममकारो हि दुःखहेतुरिति परिज्ञाय मेधावी लोकं विदित्वा लोकसञ्ज्ञां च वान्त्वा संयमोद्योगं विद्ध्यात्। त्यक्तरत्यरतितयाऽविमनस्कत्वेन रागमुपयाति वीर्ः। सम्यक् सहतेऽसौ mnojnyetrshbdaadivissyaan| जुगुप्स्तेऽस्ण्य्म्जीविताऽऽन्न्द्म्। धुनाति संयमेन
Page #48
--------------------------------------------------------------------------
________________ krmshriirm| sevate विरसमक्षं चाहार्म्। विरतश्चोक्तो भ्ग्व्ता। जिनाज्ञातिक्रमकारी मुनिर्मुक्तेरयोग्यो भ्व्ति। स शुद्धमार्गप्ररूपणावसरे ग्लानिं प्राप्नोति। तदितरस्तु वीर्ः। व्रजति चासौ मुक्तिम्। दुःखकारणं हि कर्मेति परिज्ञाय सर्वशः परिहार्यं त्त्। यो हि यथावस्थितपदार्थद्रष्टा स मोक्षमार्गादन्यत्र न र्म्ते। यथा पूर्णस्य
Page #49
--------------------------------------------------------------------------
________________ चक्र्यादेर्धर्मः कथ्यते, तथैव तुच्छस्य द्रमकादेः, रागादिमुक्त्त्वान्मुनेः। न चानादरेण हन्तारं धर्मः कथनीयः, shreyovirhaat। कथकेन द्रव्यादितः श्रोतृविचारः क्र्त्त्व्य्ः। बन्धप्रमोक्षान्वेषिणा साधुना भाव्य्म्। कुशलस्तु न बद्धः, क्स्सीन्न्घातिक्र्म्त्वात्। नापि मुक्तः भ्वोप्ग्राहिक्र्म्गोच्र्त्वात्। संयमानुष्ठानमारम्भणीयमनारम्भणीयं त्व्नाचीर्न्न्म्। अतो येन प्रकारेण हिंसोत्पद्यते तज्ज्ञात्वा प्रिह्रेत्। त्यजेच्च लोक्स्न्य्ज्ञ्याम्पि।
Page #50
--------------------------------------------------------------------------
________________ शीतोष्णीयम् भावनिद्रा ॥ 1-3-1 ॥ अज्ञानिनः सदा सुप्ताः। मुनयः सदा जाग्रति, हिताहित्प्राप्तिप्रिहार्प्र्व्न्न्त्वात्तेस्साम्। अहितायाज्ञानं लोके। लोकाचारं ज्ञात्वा शस्त्रादुपरतो भ्वेत्। नेष्टेतरेषु शब्दादिषु रागादिकं कुरुते मुनिः। ततश्चासौ आत्मवान्, रक्षितात्मत्वात्, ज्ञानवान्, यथावस्थितपदार्थबोधसम्पन्नत्वात्, वेदवान्, आचाराद्यागमज्ञत्वात्, धर्मवान्, तदभिज्ञत्वात्,
Page #51
--------------------------------------------------------------------------
________________ ब्रह्मवान्, yogishrmaalngkRttvaat| जानात्यसौ लोकं प्र्ज्ञ्यानैः। स एव मुनिप्द्वाच्य्ः। स एव धर्मवित्, Rjushc। वेत्त्यसौ संसारविषयाभिलाषयो रागद्वेषाभ्यांसम्बन्धम्, ततश्चानर्थरूपमेनं मत्वा छिन्त्ति। शीतोष्णपरीषहावतिसहमानो हि निर्ग्र्न्थ्ः। नासौ परीषहं पीडाहेतुत्वेन गृह्न्नाति। जागृतोऽसौ। vairoprtshc। एवं त्वमप्यात्मानं दुःखात्प्र्मोक्स्स्य्सि। अपरथा तु जरामृत्युवशवर्त्तिता मोहो धर्मानभिज्ञता c। दुःखितान् दृष्ट्वा
Page #52
--------------------------------------------------------------------------
________________ 8. ! जन्तूनप्रमत्तः प्रिव्र्जेत्। दुःखमारम्भजमिति ज्ञात्वा निरारम्भो भ्वेत्। मायी प्रमादी च पुन्र्ग्र्भ्मेति। यस्तु शब्दादिषु माध्यस्थ्यमुपैति, स यतिरेव परमार्थत ऋजुः। तस्यैव तत्त्वतो म्र्न्नोद्वेग्ः। स एव म्र्न्नान्मुच्य्ते। काम्प्र्युक्त्प्र्माद्गोच्रेऽप्र्म्त्तोऽय्म्। उपरतः पाप्क्र्म्भिः। वीरोऽसावात्मगुप्तो vickssnnshc। यो विषयोपादानहेतुकहिंसाया निपुणः, स संयमस्य निपुन्न्ः। sNymnipunnshcokthiNsaajnyH| नाकर्मणो भवभ्रमणम्, आत्मोपाधेः
Page #53
--------------------------------------------------------------------------
________________ क्र्म्कार्न्न्त्वात्। अतः प्रत्युत्प्रेक्ष्य कर्म यतनीयं त्द्भावे। मिथ्यात्वादियोनिहिंसेति सा त्याज्या। रागद्वेषौ प्रिज्ञ्यात्व्यौ। लोकं विज्ञाय लोकसञ्ज्ञां च वान्त्वा पराक्रमेत मेधावी। असंयमफलम् ॥ 1-3-2 ॥ आर्य! पश्य जन्म बालादिवृद्धावसानां वृद्धिं c। पर्यालोचय यथा त्वत्समानैव सुखेच्छा सर्वेषामपि जीवानाम्। ततश्चातिविद्यस्सन् ज्ञात्वा मोक्षमार्ग समत्वदर्शी पापं न कुर्यात्।
Page #54
--------------------------------------------------------------------------
________________ अपाकुरु मत्र्यैः snehpaashm। आर्म्भ्जीवित्वात्तेस्साम्। bhvaihikaamussmikobhyaanudrshii| कामगृद्धास्तु कर्मोपचयं कृत्वा गर्भाद् ग्र्भान्त्र्मुप्यान्ति। किञ्च ते हासमासाद्य हत्वा क्रीडेति मन्यन्ते, तत्सङ्गेनालम्, वैर्व्र्द्ध्क्त्वात्। संयमे धृतिं कुरु। अत्र निरतो मेधावी क्षपयति सर्वं पाप्म्। अनेकचित्तपुरुषः स्वेच्छापूत्यै हिंसादिप्रवृत्तो भ्व्ति। निःसाराः खलु विषया इति न तान्भिल्स्सेत्। जन्म मरणं च ज्ञात्वा विषयासङ्गोन्मुखो भ्वेत्। सेवेत च
Page #55
--------------------------------------------------------------------------
________________ ज्ञ्यानादिः। जुगुप्सेत विषयजनितं प्र्मोद्म्। विर्क्त्स्स्यात्स्त्रीस्सु। सम्यग्दर्शनादिदर्शी निर्विण्णो भवेत् पाप्क्र्म्भ्य्ः। नरकादिविपाकं दृष्ट्वा क्रोधादिनिरोधं कुर्यात्। वीरो विरमेत् वधात्, छिन्द्यात् शोकम्, भूयाच्च मोक्स्स्गामी। बाह्याभ्यन्तरग्रन्थं परिज्ञाय विषयाभिष्वङ्गं च ज्ञात्वा दान्ततया च्रेत्। न ह्यन्यत्र मनुजभवादेतादृशमुन्मजनमिति तल्लब्ध्वा न हिंसादिभिस्तद् विफ्लीकुर्यात्।
Page #56
--------------------------------------------------------------------------
________________ श्रामण्यम् ॥ 1-3-3 ॥ कर्मविवरं प्राप्य जीवलोकस्य दुःखोत्पादकमनुष्ठानं न क्र्त्त्व्य्म्। आत्मनो बहिरपि पश्य, यत्परेऽपि त्वद्वत् सुख्प्रियाः। अतः कृत-कारिता-नुमतिभिहिंसाविरतो भ्वेत्। मोहावृतबुद्धयो न जानन्त्यतीतमनागतं c। एके तु वदन्ति-अतीतभव एवानागतकाले लभ्यत इति। न तु स्र्व्ज्ञ्यास्त्थाऽव्धार्य्न्ति। एतदनुदर्शी भवति विमलीकृताचारो मुनिः। ततश्च क्षपयिष्यत्यसौ krm।
Page #57
--------------------------------------------------------------------------
________________ अरत्यानन्दयोरग्रहस्सन् च्रेत्। सर्वं हासं परित्यज्याऽऽलीनगुप्तः प्रिव्र्जेत्। आत्मन् ! त्वमेव त्वन्मित्रम्, किमिति बहिर्मित्रमिच्छसि? विषयसङ्गापनेता हि मोक्स्स्मार्ग्व्य्व्स्थित्ः। तत्स्थितश्च त्द्प्नेता। नात्मनिग्रहमन्तरेण दुःख्मोक्स्स्ः। संयम एवाऽऽसेव्यः, तदुपस्थितस्य स्ण्सार्त्र्न्न्स्म्भ्वात्। ज्ञानादिसहितो धर्ममादाय श्रेयः smnupshyti। मोक्षोपायः ॥ 1-3-4 ॥ एकज्ञः सर्वज्ञः, srvjnyshcaikvit| प्रमत्तस्य
Page #58
--------------------------------------------------------------------------
________________ sarvato bhym| apramattasya srvto'bhym| ekasyaiva मोहनीयस्य नामयिता शेषाणां यिता चैकस्यानन्तानुबन्धिनो नाम्यिता। परेण संयमेन परं स्वर्गापवर्गरूपं ग्म्य्ते। शस्त्रं परेण परमस्ति, संयमस्तु नास्ति, सर्वत्र पृथ्व्यादिस्स्वेक्रूप्त्वात्त्स्य्। यः क्रोधदर्शी स maandrshii। यो मानदर्शी स maayaadrshii। एवं लोभ-प्रेम-द्वेष-मोहगर्भ-जन्म-मृत्यु-नरक-तिर्यक्-दुःखदर्शनेष्वपि bhaavym। sarvamapyetat tyajen medhaavii| pshyk-syopaadhirnaasti|
Page #59
--------------------------------------------------------------------------
________________ सम्यक्त्वम् सम्यग्वादः ॥ 1-4-1 ॥ सर्वजीवेषु हिंसा-'भियोगादिकं त्याज्य्मित्य्न्न्तार्ह्दाज्ञ्या। उपस्थितानुपस्थितादिषु कर्त्तव्या धर्मकथा, प्राप्य सद्दर्शनं न गोपयेत्, नापि त्य्जेत्। मनोज्ञेतरेषु रूपादिषु निर्वेदं गच्छेत्, शुभाशुभत्वयोः परिणत्यधीनत्वेन रागाद्य्नौचित्यात्। त्यजेच्च तद्गोचरां लोकैषणाम्, तद्रहितस्य हिण्सात्याग्स्म्भ्वात्।
Page #60
--------------------------------------------------------------------------
________________ सदातनविवेकसम्पन्नो धीरोऽहोरात्रं यतेत मोक्स्साध्व्नि। पश्येच्च धर्मबाह्यान् प्र्म्त्तान्। सदाऽप्यप्रमत्ततया प्राक्र्मेत्। धर्मप्रवादः ॥ 1-4-2 ॥ य आश्रवा ते परिश्रवाः, ये परिश्रवास्त आश्रवाः येऽनाश्रवास्तेऽपरिश्रवाः, ye'prishrvaaste'naashrvaaH| बन्धनिर्जराहेतुत्वस्य prinnaamaadhiintvaat| evmvgmyodycchettpsNymyoH| दुष्प्राप्यं प्राप्य सम्यक्त्वं न कार्यः प्रमादः, मृत्युमुख्स्यानाग्माभावात्।
Page #61
--------------------------------------------------------------------------
________________ स्वेच्छाचारिणोऽसंयमिनः पुनः पुनर्म हेतावध्युपपन्नाः प्रविशन्ति पृथक् पृथगेकेन्द्रियादिकां जातिम्। सत्तपः ॥ 1-4-3 ॥ धर्मबाह्यलोकानुष्ठानं माऽनुमंस्थाः । जिनाज्ञाकाङ्क्षी हि पण्डितः, स चास्निहः, कुत्तुम्बादिस्नेह्र्हित्त्वात्। विभाव्यैकत्वं कर्म शरीरं धूनीयात्। कृशं कुरु त्प्साऽऽत्मान्म्। जरीकुरु c। यथाऽग्निर्जीर्णकाष्ठानि प्रमथ्नाति,
Page #62
--------------------------------------------------------------------------
________________ नानि ध्स्व्। त्यज च क्रोधम्, परिगलितत्वादायुषः, दुःखहेतुत्वाच्च क्रोध्स्य्। संयमः ॥ 1-4-4 ॥ पूर्वसंयोगं त्यक्त्वा प्रथमप्रव्रज्यावसरेऽविकृष्टेन तपसा शरीरमिषत् पीद्द्येत्। ततोऽधीतागमस्सन् विकृष्टतपसा प्र्पीद्द्येत्। पुनरप्यध्यापितान्तेवासिवगर्गो मास्क्स्स्प्न्नादिभिर्नि:पीद्द्येत्। gccheccopshmm। अविमनस्को हि वीरः, संयमे वैम्न्स्य्विर्हात्। दुरनुचरोऽयं मार्गो वीराणां मोक्स्स्गामिनाम्। दर्पकारि
Page #63
--------------------------------------------------------------------------
________________ मांसशोणितं विकृष्टतपोऽनुष्ठानादिना पृथ्क्कुरु। एवं कुर्वाणो ब्रह्मचर्य उषित्वाऽऽदेयवचनो भ्व्ति। बालस्तु मिथ्यात्वादिषु विषयेषु च गृद्धोऽव्यवच्छिन्नबन्धनोऽत्यक्तसंयोगो मोहवर्तितया मोक्षोपायमजानानो वञ्यते जिनाज्ञ्यालाभात्। प्राक्पश्चात्तनभवेषु तद्वञ्चितस्य न वर्तमानभवेऽपि त्ल्लाभ्स्म्भ्व्ः। बन्धवधादिगोचरो भवति सावद्याऽऽरम्भप्रवृत्तः, अत्स्त्य्जेद्धिण्साम्।
Page #64
--------------------------------------------------------------------------
________________ लोकसारः कूटमुनिः ॥ 1-5-1 ॥ अर्थादनाद्वा केचन जीवान् घातयन्ति, दुर्तिक्र्म्त्वात्कामानाम्। ततस्ते पुनः पुनर्मरणान्न मुच्य्न्ते। दूरोऽसौ मोक्स्सात्। विषयसुखस्यान्तरपि स न, दूरेऽपि न, tdnvaaptestdaashaa'prityaagaacc| कुशाग्रस्थितस्य वातेरितस्य जलबिन्दोः पतनमिव बालस्य जीवित्म्। संशयपरिज्ञः संसारपरिज्ञाता स्यात्, तदज्ञश्च त्द्न्भिज्ञ्य्ः। निपुणो न सेवते मैथुन्म्। * 48
Page #65
--------------------------------------------------------------------------
________________ कृत्वाऽपि तदपलपनं मन्दस्य द्वितीया बाल्ता। नरकहेतुतया ज्ञात्वा विषयानुषङ्गं लब्धानपि कामान् चित्ताद् भिःकुर्यात्। अज्ञा अशरणमपि शरणतया म्न्य्न्ते। केचिच्चैकाकितया विचरन्ति कुर्वते च प्रच्छन्नतया पाप्म्। सततं मूढो नाभिजानाति ध्र्म्म्। ततश्चाविरतोऽविद्यश्च परिवर्तते स्ण्सार्म्। भावमुनिः ॥ 1-5-2 ॥ सम्यक् परीषहोपसर्गान् सहमानो हि भाव्साधुः। पूर्वं पश्चाद्वापि सोढव्या एव त इति चिन्त्य्म्। भावनीयं
Page #66
--------------------------------------------------------------------------
________________ च dehnshvrtvm। तद्भावयितुश्च ज्ञानादिरतस्य न न्र्कादिग्म्न्म्। महाभयं परिग्रहः नरकादिहेतुत्वात्, अत्स्त्य्जेत्त्म्। अपनीयते हि परिग्रहिणः सुज्ञ्यानादि। विपराक्रमेत प्र्म्च्क्स्सुः। निष्परिग्रहेष्वेव brhmcrym। सपरिग्रहा विषयसक्ताश्च बहिर्भूता ध्र्म्स्य्। साधुता ॥ 1-5-3 ॥ न हि द्र्व्य्त्याग्म्न्त्रेन्नाप्रिग्र्ह्भावोद्य्ः। समभावतो ध्र्म्ः। नान्यत्र स jinshaasnaat। अतो नात्र निगृहयेद् वीर्य्म्। उत्कृष्टसाधुः सिंहोत्थितः
Page #67
--------------------------------------------------------------------------
________________ सिंहविहारचारी च भ्व्ति। akaamo'maayshcaasau| अनेनैव स्वैरिणा शरीरेण सार्धं युद्धस्व, किं ते बाह्यतो युद्धेन ? युद्धार्हमेतद् दुर्लभं मानुस्स्य्म्। बालो धर्मभ्रष्टस्सन् रज्यते ग्र्भादिस्सु। यत् सम्यक्त्वम्, तन् मुनित्व्म्। मुनित्वं च स्म्य्क्त्व्म्। दुश्चरमेतत् स्नेहाकुलानां विषयिणां प्रमत्तानां मायाविनां गृहिन्नाम्। अतो मुनिर्मीनं समादाय कर्मशरीरं धूनीयात्। एकाकिविहारदोषः ॥ 1-5-4 / / अव्यक्तस्यैकाकिनो दुर्यानं दुष्पराक्रान्तं
Page #68
--------------------------------------------------------------------------
________________ च स्यात्। वचसाप्येक उक्ताः कुप्यन्ति, मुह्यति च महामोहेन, मानित्वात्। ततोऽप्येकाकिभूतस्य तस्य भूयो भूय उपसर्गादिकृताः पीडाः स्युः दुरतिक्रमाश्च ताः, अज्ञ्यानानुभावात्। मा भूदेवमित्याचार्यदृष्ट्या हेयोपादेयेषु व्र्तित्व्य्म्। यतितव्यं तदुक्तविरत्यात्मिकायां मुक्तौ। आचार्य एव सर्वकार्येष्वग्रतः स्थाप्य्ः। तत्सञ्जया सर्वं कार्यं विद्ध्यात्। सदा गुरुकुलवासी स्यात्। ततश्च यतनया प्रत्यपेक्षणादिकाः क्रियाः कुर्यात्। आचार्याभिप्रायेण व्र्तेत्। गुरोः क्वचिद् गतस्य पथनिआयी
Page #69
--------------------------------------------------------------------------
________________ स्यात्। कार्यादृते तदवग्रहाद् बाह्यः स्यात्। गमनादिषु यतनया व्र्तेत्। सम्भाव्यतेऽप्रमत्तस्यापि प्राणिपरितापादि, किन्तु तदैहिकभवमात्रानुबन्धि, तेनैव भवेन क्स्सिप्य्मान्न्त्वात्। आकुट्टिकृतं तु praayshcittvishodhym| रागस्य परमनिमित्तं स्त्रीज्ञ्ः। तेन बाध्यमानेन निःसार आहारो ग्रहीतव्यः, अवमोदर्यं च कार्य्म्। तेनाप्यनुपशमे तिस्स्त्थेदुर्ध्व्स्थान्म्। कुर्याच्चाताप्नाम्। तेनाप्यनुपशमे ग्रामानुग्राममपि विह्रेत्। तेनाप्यनुपशम आहारमपि
Page #70
--------------------------------------------------------------------------
________________ vyvcchi-ndyaat| एवञ्च त्यजेत् स्त्रीषु प्रवृत्तं म्न्ः। यतस्तत्प्रसक्तानां पूर्व पश्चाद्वा दण्डा भ्व्न्ति। कलहहेतुश्च स्त्रीस्म्ब्न्ध्ः। अतो न कुर्यात् त्त्क्थाम्। न pshyettdnggprtynggaadikm| न कुर्यात् ताभिः प्र्यालोच्न्म्। न विदधीत तासु म्प्र्कार्म्। नैव पूर्वोपकारिणीयमिति भजामीति कृतक्रियो भूयाद् वान्ग्मात्रेन्नापि। भवेदध्यात्मसंवृत एत्न्मौन्स्मुपास्क्ः। आचार्यनिश्रा ॥ 1-5-5 / / चतुर्धा भवति हृदस्तदुपम aacaaryshc। (1)
Page #71
--------------------------------------------------------------------------
________________ परिगलत्श्रोताः, पर्यागलत्श्रोताश्च, shiitaashiitodaaprvaahhRdvt| एवमाचार्यः श्रुतमङ्गीकृत्य, श्रुतस्य दान्ग्र्ह्न्न्स्म्भ्वात्। (2) परिगलत्श्रोताः, नो पर्यागलत्श्रोताः, प्द्म्हृद्व्त्। एवं सूरिरपि साम्परायिककर्मापेक्षया नास्य ग्रहणम्, क्स्सायोद्य्विर्हात्। क्षपणोपपत्तिश्च त्प्सा। (3) नो परिगलत्श्रोता: पर्यागलत्श्रोताश्च, ल्व्न्नोद्धिव्त्। तथा सूरिरप्यालोचनामाश्रित्य, aprtishraavitvaat| (4) नो परिगलत्श्रोताः नो पर्यागलत्श्रोताश्च, मनुष्यलोकाद्
Page #72
--------------------------------------------------------------------------
________________ बहिः स्मुद्र्व्त्। एवमाचार्योऽपि कुमार्ग प्रतीत्य, ttprveshnirgmvirhaat| विचिकित्सा स्माधिविघ्न्म्। तदेव सत्यं निःशकं य्जिनोक्त्म्। परिणामवैचित्र्यावृध्द्यादिभावं प्रतिपद्यते प्रव्रजितस्य shrddhaa। यं हननादिगोचरीकर्तुमिच्छसि, स त्व्मेव्। तदेतत्परिज्ञानजीवी साधुरेव्। य आत्मा स विज्ञाता, विज्ञाता चाऽऽत्मा। येन विजानाति, स आत्मा। ज्ञ्यानात्म्नोर्तिरेक्विर्हात्। सम्यक् पर्याय एवं य्थाव्स्थिताऽऽत्म्वादिन्ः।
Page #73
--------------------------------------------------------------------------
________________ .. जिनाज्ञाऽऽराधनम् । / 1-5-6 ॥ अनाज्ञया धर्मोपस्थापनत्वम्, आज्ञया च निरुपस्थापनत्वं द्वयमपि मा भूयात्, दुर्ग्तिहेतुत्वात्। आचार्यपारम्पर्योपदेशेन सर्वज्ञोपदेशं सन्मत्या जानीयात्, परव्याकरणेनान्येषामप्याचार्यादीनामन्तिके श्रुत्वा जानीयात्। ततस्तनिर्देशं मर्यादावान् नातिव्र्तेत्। उर्ध्वलोकादिगतस्त्र्यादिविषयाभिलाषः कर्मानुषङ्गहेतुरिति तं त्य्जेत्। आवर्त सम्प्रेक्ष्य विरमेदत्र मेधावी। prvrjyyaapnyedaashrvdvaarm| मोक्षरतोऽत्येति
Page #74
--------------------------------------------------------------------------
________________ 142) जातिम्र्न्न्मार्ग्म्। न यत्स्वरूपं शब्दास्तर्का मतिर्वाऽवगाहितुं समर्था इति। दीर्घत्वादिरहितत्वात्, कृष्णत्वादिशून्यत्वात्, कर्कशत्वादिविकलत्वात्, शरीरातीतत्वात्, निःसङ्गत्वात्, स्त्रीत्वाद्यकलङ्कितत्वाच्चोपपद्यतेऽस्य हृस्सीकाद्य्गोच्र्त्व्म्। ज्ञानदर्शनयुक्तोऽसौ, निरुपमोऽरूपी c। अवस्थाविशेषरहिततया vaacyvishessrhito'sau| api ca na shbdaadiruupo'pysau|
Page #75
--------------------------------------------------------------------------
________________ धूतम् प्रमादः ॥1-6-1 / / एकेन्द्रियादिसर्वजातिसुज्ञाता धर्ममाख्याति स्मुत्थितेभ्य्ः। ततश्चैके महावीरपुरुषाः विप्राक्र्म्न्ति। केचित्तु सीदन्ति sNyme। पलाशप्रच्छन्नहृदस्थितकूर्मवन्न लभन्ते विव्र्म्प्र्याग्न्तुम्। रूपेषु सक्ता रुदन्ति क्रुन्न्म्। न लभन्ते स्वकर्मतो मुक्तिम्। ततश्च गण्डादिषोडशरोगपीडितेषु जाय्न्ते। भवन्ति च म्हादुःखिन्ः। तेषां मरणोपपातच्यवनादि ज्ञात्वा कर्मवि
Page #76
--------------------------------------------------------------------------
________________ पाकं च सम्प्रेक्ष्य यतितव्यं त्दुच्छित्त्ये। सन्ति जीवा नरकस्था jlaadigaashc। प्राणिनोऽपरान् प्राणिन आहाराद्यर्थं मत्सरादिना वोप्ताप्य्न्ति। पश्येदं लोके म्ह्द्भ्य्म्। बहुदुःखास्तु ज्ञ्त्व्ः। मानवाः काम्स्क्ताः। ततश्च कर्मोपचित्यानेकशो वधं ग्च्छ्न्ति। रोगिणोऽपि भ्व्न्ति। ततोऽपि प्राण्युपमईचिकित्सया पापिनोऽनुभवन्ति त्दुर्विपाक्म्। अतो नातिपातयेत् कञ्चनापि प्रान्निन्म्। कर्मधूननं ज्ञातिपरित्यागो वा धूतम्, तद्वादं प्र्वेद्यिस्स्यामि। यथोत्पत्ति-जन्म
Page #77
--------------------------------------------------------------------------
________________ 6 वृद्धि-धर्मश्रुत्यादिक्रमेण म्हामुन्योऽभिनिस्स्क्र्म्न्ते। तत्प्रव्रज्यावसरे च रुदन्ति ज्ञ्काः। नैते मच्छरणमिति जानाना नैते रमन्ते त्द्व्च्सि। ते च स्ण्सार्पार्यायिन्ः। कर्मविनयः ॥ 1-6-2 ॥ अथैके धर्मपालनाशक्ताः kushiilaaH। न ते सहन्ते priisshaan। कुर्वते कामेषु म्म्कार्म्। परित्यज्योपकरणानि व्रजन्ति गृह्वास्म्। ततश्चानन्तमपि कालं यावन्नासादयन्ति प्न्य्चेन्द्रिय्त्वादिसाम्ग्रीम्। अन्ये तु दृढधर्माणो निर्ममत्वा यतमाना द्रव्यतो भावतश्च मुन्न्द्दाः। ते
Page #78
--------------------------------------------------------------------------
________________ चाक्रोशादावपि तितिक्षमाणाः प्रिव्र्जेयुः। परीषहादिसहिष्णवो हि भाव्निर्ग्र्न्थाः। नेच्छन्ति ते गृह्प्र्त्याग्म्न्म्। आज्ञानुरूपं पालयन्ति म्दुक्त्ध्र्म्म्। ततश्च क्षपयन्ति क्र्म्। साधुस्माचार्ः॥1-6-3॥ सर्वज्ञोक्ताचारमनुपालयन् मुनिस्त्य्ज्त्य्धिक्व्स्त्र्म्। न चिन्तयति तदभावोपनीतपरीषहप्रतिकारम्, नापि साम्प्रतवस्त्रजीर्णत्वादिकम्, तत्सन्धनादिकम्, प्रत्यग्रवस्त्रलाभोपायं c। tatazca sahate'sau priisshaan|
Page #79
--------------------------------------------------------------------------
________________ कृशा भवन्ति बाहवः प्र्ज्ञ्यान्स्म्प्न्नानाम्। प्रतनुके च maaNsshonnite। ते च क्षान्त्यादिना कषायसन्ततिमपनीय मुच्य्न्ते। जलबाधारहितद्वीप इव भाव्साधुः। नास्य क्दाचिद्प्य्र्तिबाधा। पक्षिशिक्षितास्तत्पोता यथोड्डयनविधौ प्रत्यला भवन्ति, तथाऽऽचार्यशिक्षिताः शिष्या अपि तरितुं भ्वाब्धिम्। निर्वेदः ॥ 1-6-4 ॥ केचित्त्वाचार्यसकाशादधीत्य मानेन परुषा भ्व्न्ति। अतिक्रामन्ति त्दाज्ञ्याम्। गृध्यन्ति कामेस्सु। आसजन्ति गौर्वेस्सु।
Page #80
--------------------------------------------------------------------------
________________ न सेवन्ते स्माधिम्। परुषं वदन्ति shaastaarmev। स्वयमशीला अपि ते निन्दन्ति सुशीलान् साधून्। सा च मन्दानां तेषां द्वितीया बाल्ता। केचित्तु कर्मोदयानिवर्तमाना अपि संयमाद् वदन्ति य्थाव्स्थित्माचार्गोच्र्म्। बालास्तु स्द्स्द्विवेक्भ्र्स्स्त्ताः। सम्यग्दर्शनप्रध्वंसिनो भ्व्न्ति। अपरे तु विनीता अप्यपनयन्ति संयमम्, क्र्मोद्यात्। परीषहस्पृष्टा वा निव्र्त्न्तेऽस्ण्य्म्हेतोः। तेषां निष्क्रान्तमपि दुर्निस्स्क्रान्त्म्। अज्ञानामपि निन्दनी
Page #81
--------------------------------------------------------------------------
________________ ... 2 4 यास्ते। ते च पुनः पुनर्जन्ममरणभाजो भ्व्न्ति। अज्ञा अपि त आत्मानं विद्वांसं मन्यमानाः परुष वदन्ति म्ध्य्स्थान्। एतान् सर्वानपि ज्ञात्वा मेधावी वीर आगमानुसारेण सदा प्राक्र्मेत्। ___ समता ॥ 1-6-5 ॥ गृहादिषूपसर्गकारिणो जना भवन्ति, स्पर्शा वा दुःखदाः spRshnti। तान् धीरोऽधिसहेत स्म्य्क्। तितिक्षेत तान् न्र्कादिदुःख्भाव्न्या। रागादिरहितः सम्यग्दृष्टिः सर्वत्र दयां कुर्वन् द्रव्यतो ज्ञात्वा क्षेत्रतः प्राच्यादिदिग्विभागान
Page #82
--------------------------------------------------------------------------
________________ भिसमीक्ष्य कालतो यावज्जीवं भावतोऽरक्तद्विष्टश्च ध्र्म्माच्क्स्सीत्। स आचक्षीत शान्त्यादिरूपं ध्र्म्म्। स च धर्ममाचक्षाणः परिहरेत् स्वपराऽऽशातनाम् सर्वजीवाऽऽशातनां c। एवञ्चासौ जलबाधारहितद्वीप इव भवति shrnnm। कायव्याघातः सङ्ग्रामशीर्षतया व्याख्यात्ः। न तत्र परीषहसेनातोऽपि बिभेति मुनिः, स एव पार्न्ग्ग्मी। स च परीषहैर्हन्यमानोऽपि फ्ल्क्व्त्तिस्स्त्थ्ति। न च मृत्युं यावदप्यसौ शङ्कते तत इति। 66
Page #83
--------------------------------------------------------------------------
________________ विमोहः कुशीलपरिहारः । / 1-8-1 ॥ न कुशीलेभ्यो वस्त्रादिकं दद्यात्, नापि तद्वैयावृत्यं कुर्यात्। नापि तत् तेषां स्वीकुर्यात्, संस्तवं वा तैः कुर्यादपि त्वनादरवान् भ्वेत्। एवमेव हि drshnshuddhiriti| यतो हि हिंसाऽज्ञानकलुषिततया न तेषां स्वाख्यातो ध्र्म्ः। जिनोक्तस्तु धर्मः स्वाख्यातः स्र्व्ज्ञ्य्त्वाजिनानाम्। परीक्षितश्चैष एव सिध्यति निस्स्पाप्त्या।
Page #84
--------------------------------------------------------------------------
________________ अकल्प्यत्यागः ॥ 1-8-2 ॥ स्मशानादौ स्थानादिप्रतिपन्नस्य भिक्षोर्यदि कश्चिद् गृही ब्रूयाद्यथा तवार्थमहमशनाद्यारम्भं करोमि, तत्त्वं गृहाण, तदा स प्रतिषेध्यो भिक्षुणा, यथा विर्तोऽह्मेत्स्मात्पापात्। भिक्ष्वर्थं कृतं चाशनादिकमुपलभ्य स्वसन्मत्यादिभिः कथयेद्यथा नैतद् ग्रहीतुं कल्पते म्मेति। कदाचिदसौ कुपिततया परीषहानुदीरयेत्तानधिसहेत भिक्स्सुः। पुरुषं वा पर्यालोच्याचारं प्र्रूप्येन्निज्म्। यद्वा वाग्गुप्तस्सन् prtyupekssetodgmaadishuddhim|
Page #85
--------------------------------------------------------------------------
________________ उद्युक्तविहारी साधुश्चारित्रवते दद्यादशनादिकम्, कुर्यात्तद्वैयावृत्यम्, तं प्रति सादरश्च भ्वेत्। शीतबाधा ॥ 1-8-3 ॥ आहारोपचया देहाः। priisshairbhnggraaH| पश्यतैके कातराः सर्वेन्द्रियग्र्लायमानैः क्लीब्तामियुः। यदि शीतस्पर्शपरिवेपमानं साधुं गृही ब्रूयात्-किं कामोदयहेतुकं त्वद्वेपनम् ? तदा भिक्षुः कथयेत्-न मम कामोदयः, अपि तु shiitbaadhaa। न कल्पते ममाग्निप्रज्वालनम्, तत्कारणं च ।
Page #86
--------------------------------------------------------------------------
________________ कदाचिद् गृही प्रज्वालनादि कुर्यात्, तदा श्रमणः स्वाचारसद्भावं ज्ञ्याप्येत्। वस्त्रविषय आचारः ॥ 1-8-4 ॥ प्रतिमादिप्रतिपन्नस्य तुर्यवस्त्रयाञ्चेच्छा न भ्व्ति। वस्त्रत्रयरहितोऽप्यसौ यथैषणीयानि वस्त्राणि याचेत्। यथापरिगहीतानि च धार्येत्। न धावेत्। नापि धौतरक्तानि वस्त्राणि धार्येत्। वस्त्राण्यगोपायन व्रजेत्, न ह्यन्तप्रान्तगोपनं भवतीति तादृशान्येव धारयेदिति हृद्य्म्। प्रमाणतो muulytshcaavmcelssyaat| सामग्यं ह्येतद् व्स्त्र्धारिन्न्ः।
Page #87
--------------------------------------------------------------------------
________________ अथ पुनरेवं जानीयाद्यथाऽतिक्रान्तो हेमन्तः, प्रतिपन्नश्च ग्रीष्मः, तदा परिजीर्णानि परिष्ठापयेद्वस्त्राणि, यद्वा सान्तरं प्रावरणं कुर्यात्। यद्वा द्विकल्पधारी भ्वेदेक्त्यागेन्। ततोऽप्यपगते शीत ekshaattko'celstto'pi|मुख्व्स्त्रिकार्जोह्र्न्न्मात्रोप्धिरित्य्र्थ्ः। एवं हि लाघवं tpshc। समत्वं समभिजानीयात् स्चेलाचेलाव्स्थ्योः। स्त्र्यादिपरीषहासहिष्णोरुद्बन्धनादिना मरणमपि हितं सुखं युक्तं निःश्रेयसमानुगमिकं c।
Page #88
--------------------------------------------------------------------------
________________ भक्तपरिज्ञा ॥ 1-8-5 ॥ रोगेण भिक्षाचर्यायामसमर्थस्यापि न कल्पतेऽभ्याहृतादिदोषदुष्टस्य ग्र्ह्न्न्म्। वैयावृत्यकरणग्रहणगोचरगृहीतनियमेन मुनिना सम्यक् प्रतिपालनीयः स्व्निय्म्ः। इङ्गितमरणम् ॥ 1-8-6 ॥ एक एवाहम्, न मे कोऽप्यस्तीत्यात्मानमेकाकिनमेव समभिजानीयान् मुनिः। भिक्षुर्भिक्षुणी वाऽशनादिकं वामतो हनुतो दक्षिणं हनुं न सञ्चा
Page #89
--------------------------------------------------------------------------
________________ र्येदास्वाद्य्न्। दक्षिणतश्च वाम्म्। एवं हि लाघवं tpshc। शरीरनिर्वाहासामर्थ्य सति संवाऽऽहारं प्रतनुकान् कृत्वा कषायान् नियम्य कायव्यापारान् फलकवदवस्थायी शरीरसन्तापरहितस्सन् इङ्गितमरणं कुर्यात्। तदर्थं ग्रामादिकमनुप्रविश्य प्रासुकभूमौ संस्तीर्य तृणानि प्रत्युत्प्रेक्ष्योच्चारादिभूमिं कुर्यादिन्ग्गित्म्र्न्न्प्र्त्याख्यान्म्। ततोऽपि त्यक्त्वा भिदुरं कायं संविधूय परीषहोपसर्गान् प्रतिपद्येतेङ्गितं म्र्न्न्म्। एतदपि हितं
Page #90
--------------------------------------------------------------------------
________________ O NL2 यावदानुगमिकमिति प्राग्व्त्। पादपोपगमनम् ॥ 1-8-7 ॥ यो भिक्षुस्तृणादिस्पर्शमधिसोढुं शक्तः, न तु गुह्यप्रच्छादनत्यागे, तस्य कटिबन्धनवस्त्रग्रहणं क्ल्प्ते। मरणत्रयविधिः ॥ 1-8-8 ॥ सर्वमनन्यसदृशं ज्ञात्वा स्माधिम्नुपाल्येत्। अन्तिमाराधनां प्रतिपन्नो भिक्षुर्जीवितं नाभिकाक्षेत्, नापि मरणं प्रार्थयेत्, अपि तु द्वयोरपि सङ्गं न कुर्यात्। मध्यस्थो निर्जराप्रेक्षी
Page #91
--------------------------------------------------------------------------
________________ स्माधिम्नुपाल्येत्। बाह्याभ्यन्तरोपधिं vyutsRjyaanvessyeddhyaatmshuddhim| समाधेरुपायं ज्ञात्वा tmaasevetaanshncikiirssurmuniH| प्रासुकभूमौ तृणसंस्तारे त्वग्वर्तनं कुर्वन् परीषहादीनध्यासयेत्, न तु म्र्यादामुल्ल्न्ग्घ्येत्। मांसशोणिते भुजानान् पिपीलिकादिप्राणिनो न क्षणुयात्, नापि रजोहरणादिना तान् प्र्मार्ज्येत्। प्राणिनो देहमेव हिंसन्ति, न तु ज्ञानादि, अतो न तत्स्थानादन्यत्र यायात्। किन्तु आश्रवत्यागी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इवाध्यास्येत्। आगमान् भावयन्
Page #92
--------------------------------------------------------------------------
________________ मृत्युकालस्य पारगामी स्यात्। व्रजेत् सिद्धिं सुरलोकं वेति भ्क्त्प्रिज्ञ्याविधिः। इङ्गितमरणं तु जघन्यतोऽपि नवपूर्वधरस्य sNyminH। tatra vishessH-त्य्जेदात्म्व्र्ज्म्न्ग्ग्व्यापार्म्। स्वयमेव चोद्वर्तनादिकायिकव्यापारं कुर्यात्। न हरितेषु शयीत, स्थण्डिलं मत्वा shyiit। सबाह्याभ्यन्तरमुपधिं व्युत्सृज्यानाहारतया srvmdhishet। इन्द्रियइगायमानः स्म्तामात्म्न्याह्रेत्। हस्तप्रसारणोपविशनेङ्गितदेशसञ्चरणानि कुर्वाणोऽप्ययमगर्दाः, स्वप्रतिपन्नानतिक्र
Page #93
--------------------------------------------------------------------------
________________ मात्। धर्मशुक्लध्यानसमाहितोऽसाविन्द्रियाणि रागद्वेषाकरणतया प्रेर्येत्। पापत आत्मान्मुत्क्राम्येत्। इतीन्ग्गित्म्र्न्न्म्। साम्प्रतं पाद्पोप्ग्म्न्माः-एत्द्विधिर्य्त्नेनाध्य्व्सित्स्स्यात्। तत्र सर्वगात्रनिरोधेऽपि न द्रव्यभावोभयतः स्थानान्तरं यायात्। उत्तमोऽयं ध्र्म्ः। कष्टतरश्च पूर्वद्वयात्, स्न्ग्कोचादिनिस्सेधात्। अचिरं स्थण्डिलं पूर्वविधिना प्रत्युपेक्ष्य मर्यादा पालयन् तिस्स्त्थेत्। अचित्तं फलकादि समासाद्य तत्रात्मानं स्थाप्येत्।
Page #94
--------------------------------------------------------------------------
________________ व्युत्सृजेत् कायं srvshH। चिन्तयेद्यथा न मे देहे परीषहाः, त्यक्तत्वाद्देहस्य, त्त्कृत्पीद्द्योद्वेग्विर्हाद्वा। यावजीवं परीषहा उपसर्गाश्चेति ज्ञात्वा देहभेदायोत्थितः praajnyo'dhishet| बहतरेष्वपि कामेषु न रज्येत्, भिदुर्त्वात्तेस्साम्। नापि निदानं कुर्यात्। संयमं मोक्षं वाऽपि प्रेक्स्सेत्। न दिव्यमायां shrdddhiit। विधूनीयात् सर्वं क्र्म्। सर्वार्थेष्वमूर्च्छितो मृत्युकालस्य पार्ग्स्स्यात्। तितिक्षा परमां ज्ञात्वा भक्तपरिज्ञादीनामन्यतरद् हितमतो विधेय्म्।
Page #95
--------------------------------------------------------------------------
________________ उपधानश्रुतम् श्रीवीरप्रभुचर्या । / 1-9-1 ॥ यथा श्रमणो भगवान् महावीर उत्थाय प्रव्रज्य विहरति स्म, तद् वदिष्यामि य्थासूत्र्म्। न लज्जया धृतं प्रभुणा देवदूष्यम्, यावत्कथं तादृशभावपारगतत्वात्तस्य, अपि त्व्न्य्तीर्थ्कृत्स्माचीर्न्न्त्वात्। साधिकमासचतुष्टयं यावद् बहवः प्राणिन आरुह्य त्त्काय्म्हिण्स्न्। धृतमनेन साधिकमासं संवत्सरं याव्त्त्द्देस्स्य्म्। ततोऽचेलको ब्भूव्। नैके 79
Page #96
--------------------------------------------------------------------------
________________ गृहिणो तं हननादिना चक्रुरुपसर्गान्, न तु चचाल स ध्यानात्। गृहिभिः पृष्टोऽपृष्टो वा न वक्ति स्म्। नातिवर्त्तते स्म मोक्स्स्प्थ्म्। दुस्स्क्र्मेत्द्न्येस्साम्। अनार्यदेशेषु तु हतोऽयं द्न्न्द्दैः। लूषितश्च keshlunycnaiH। दुस्तितिक्षाण्यतिगत्य पराक्रममाणोऽसौ सम्यक् तितिक्षते स्म्। न कौतुकं चकार नृत्यादौ। जगामासौ दुःष्प्रधृष्याणि दुःखान्य्स्म्र्न्। गृहिवासेऽपि भगवान् साधिकवर्षद्वयं यावच्छीतोदकाद्यारम्भं परित्यज्य स्थितः, किम्पुनः प्रव्रज्यायाम् ? स
Page #97
--------------------------------------------------------------------------
________________ षटकायान् सर्वशो ज्ञात्वा परिहृत्य च चकार विहार्म्। सोपधिको लुप्यते कर्मणेति तं प्र्त्याख्यात्वान्॥ ज्ञात्वेर्यापथिकसाम्परायिकोभयकर्मबन्धमिन्द्रियश्रोतसं हिंसादिश्रोतसं च प्रिज्ञ्यात्वान्। सर्वपापोपादानभूतास्त्रियः प्रिज्ञ्यातास्तेन्। नासावाधाकर्मादि सेवते स्म, krmbndhnsrvprkaardrshitvaat| यत्किञ्चिदन्यदपि पापं परिहृत्य प्रासुक्मुप्भुक्त्वान्। न सिषेवे प्र्व्स्त्र्पात्रान्नि। अवगणय्यापमानं ज्गामाऽऽहाराय्। नालम्बते स्म स
Page #98
--------------------------------------------------------------------------
________________ शरणम्, अपि तु कल्प इति कृत्वा परीषहविजयार्थं ज्गामेति। अशनादिमात्राज्ञोऽगृद्धो रसेष्वतिज्ञश्चक्षुरपि न प्रमार्जयति स्म्। नापि चकार गाव्क्न्न्द्दूय्न्म्। नापि पृष्टो मार्गादि ज्गाद्। अपि तु यतमानो जगाम प्रान्नादिर्हित्मार्गे। शिशिरमध्ये व्युत्सृज्य वस्त्रं बाहुं प्रसार्य पराक्रमते स्म्। इति bhgvtshcryaa। वसतिः ॥ 1-9-2 ॥ अथ तद्वसतिमाह-प्रायशो नास्य shyyaabhigrhH। यत्र चरमपौरुषी तत्रा* 82
Page #99
--------------------------------------------------------------------------
________________ नुज्ञाप्य स्थितवानसौ shuunygRhaadissu| एवं नक्तन्दिनमपि यतमानस्त्रयोदशवर्षाणि यावदप्रमत्तः समाहितमना ध्यायति स्म भ्ग्वान्। निद्राऽपि भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिकग्रामेऽन्तर्मुहूर्तं यावत् स्कृदेवाऽसीत्। यत्रापीषत् शय्या तत्राप्यप्रतिज्ञो भगवान्, shyyaabhipraayaabhaavaat| सम्बुद्ध्यमानः पुनरपि स्ण्य्म्स्थानेनोत्थित्वान्। शीतकाले बहिर्निष्क्रम्य तत्र मुहूर्त्तमानं ध्यानं कृत्वा निद्राप्र्माद्म्प्नीत्वान्। आश्रयेष्वपि श्वापदपक्षिमनुष्यकृता भयानका ब्भूवुरुप्स्र्गाः।
Page #100
--------------------------------------------------------------------------
________________ तेषु भगवान् संयमारतिं भोगाभिष्वङ्गरतिं चाभिभूय प्रायो मौनी ब्भूव्। परमतितिक्षा । / 1-9-3 ॥ लाढेषु तु देशेष्वनेकोपद्रवोपद्रुतवसतिप्रभृति सेवितवान् भगवान् । ऋक्षकल्पमन्तप्रान्तं तत्र भुक्त्वान्। कुर्कुरास्तस्योपरि निपेतुः। अल्पजनस्तत्र तान् निवारयति स्म, बहवस्तु चण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति स्म, यथा दशेयुस्तं कुर्कुराः। एवंविधे जनपदे षण्मासावधिं कालं स्थितवान् भ्ग्वान्। यथा
Page #101
--------------------------------------------------------------------------
________________ सङ्ग्रामशीर्षे परानीकं जित्वा तत्पारगो भवति, एवं श्रीवीरोऽपि भगवान् लाढेषु परीषहानीकं विजित्य पार्गोऽभूत्। न च वसत्यर्थं ग्रामोऽपि क्वचिदवाप्तस्तत्र भ्ग्व्ता। दण्ड-मुष्टि-लेष्टघटकप्पर-कुन्तप्रभृतिभिस्तेऽनार्या भगवन्तं हत्वा च्क्र्न्दुः। मांसान्यपि bhgvtshchinnpuurvaanni| तत्कायामाक्रम्य नानाप्रकाराः परीषहाश्च भगवन्तमलुञ्चिषुः पांसुना वाऽव्कीर्न्न्व्न्त्ः। ऊर्ध्वमुत्क्षिप्य भगवन्तं भूमौ kssiptvntH। आसनाद्वा वीरासनादिकान् निपातित्व्न्त्ः। भगवांस्तु पुनरपि व्युत्सृष्टकायः
Page #102
--------------------------------------------------------------------------
________________ परीषहसहनं प्रति प्रणत आसीत्। विरहितश्च दुःख्चिकित्साप्र्तिज्ञ्य्या। तपश्चर्या ॥ 1-9-4 ॥ रोगैरस्पृष्टोऽपि च्कारासाव्व्मोद्र्ताम्। तत्स्पृष्टोऽपि नाभिलषति चिकित्साम्। न सिषेवेऽसौ विरेच्नाभ्य्न्ग्ग्न्स्नान्स्म्बाध्न्द्न्त्प्र्क्स्साल्नानि। पराक्रमते स्मासौ विस्स्य्निवृत्त्ः। शिशिरे छायायां ध्यायति स्म्। आतापयति तु ग्रीस्स्मेस्सु। आसीदुत्कटु कासनस्तापाभिमुखम् । ऋक्षौदनादिद्रव्येण यापयति स्म देह्म्। पानकमपि भगवानर्धमासं मासं मासद्वयं
Page #103
--------------------------------------------------------------------------
________________ साधिकषण्मासं वा यावन्न पीत्वान्। षष्ठादितपोनिरतश्च ब्भूव्। उद्गमादिदोषरहितं शुद्धाहारं ग्वेस्सित्वान्। वर्जयाञ्चकार च ब्राह्मणादीनां श्वानादीनां च वृत्तिच्छेद्म्। छद्मस्थोऽपि पराक्रममाणो भगवान्न सकृदपि कृतवान् प्र्माद्म्। एवं सुप्रणिहितमनोवाक्काय उपशान्तविष यकषायो भगवानत्रोक्तशस्त्रपरिज्ञादिसर्वविधिमनुष्ठितवान्, यत्रात्मशुद्धिरनिदानभावो ज्ञानचतुष्टयं च सहवर्तिनो ब्भूवुरिति।
Page #104
--------------------------------------------------------------------------
________________ पिण्डैषणा ॥ 2-1-1 ॥ भिक्षुर्वा भिक्षुणी वा गृहिकुलं भिक्षार्थ गत्वा प्राणादिसंसक्तं जानीयादशनादिकम्, तदा तदप्रासुकमनेषणीयमिति मत्वा सत्यपि लाभे न प्र्तिगृह्न्नीयात्। अनाभोगगृहीतं तु शुद्धस्थण्डिले त्यजेत्, उन्मिश्रं च vishodhyet। यच्चापि भोक्तुं पातुं वा न शक्नुयात्, तदपि दग्धस्थण्डिलादौ प्रिस्स्त्थाप्येत्। नान्यतीर्थिकादिभिः सह भिक्षा-बहि
Page #105
--------------------------------------------------------------------------
________________ भूम्यादौ prvishennisskrmedvaa| नान्यतीर्थिकेभ्योऽशनादिकं द्द्याद्दाप्येता। vrjyeduddissttkriitocchinnkaacchedyaanisRssttaabhyaahRtdossdussttmshnaadikm| परिहरेन्नित्यपिण्डादिदानपराणि कुलानि। एवमेव भिक्षोर्वा भिक्षुण्या वा सामग्यं यत् सर्वाथैः समितः सहितः सन् सदा य्तेत्। ॥ 2-1-2 ॥ पर्वनिमित्तं श्रमणादिभ्यः पिठरकादूखाभ्यां परिविष्यतेऽपुरुषान्तरकृतं तन्न प्रतिगृह्णीयात्, इतरत्तु प्र्तिगृह्न्नीयात्।
Page #106
--------------------------------------------------------------------------
________________ उग्रादिकुलेभ्योऽजुगुप्सितेभ्योऽशनादिकं प्र्तिगृह्न्नीयात्। नार्धयोजनादुर्ध्वं भिक्षार्थं ग्च्छेत्। तदन्तरपि वर्जयेत् सङ्खडिम्, अनादरेण त्यजेत् सखडिदिशमपि त्द्ग्रामादिक्म्पि। सम्भाव्यन्ते हि स्न्ग्ख्द्द्याम्ध्:क्र्माद्य्नेक्दोस्साः। ॥ 2-1-3 ॥ किञ्च सङ्खड्यामधिकप्रतिग्रहणेन वमनादिदोषा rogodyshc। अतः कर्माश्रवनिमित्तं सङ्खडीति केव्लिव्च्न्म्।
Page #107
--------------------------------------------------------------------------
________________ अपि च सम्भाव्यते सङ्खड्यां मद्यपानं नष्टचित्तता ब्रह्मभङ्गश्चेति वर्जनीया सा। तथा तया सामुदानिकभिक्षागवेषणाऽऽलस्यम्, मायोदयश्चातस्तांत्यक्त्वा सामुदानिकभिक्षेतरेतरकुलेभ्य आनीय भोक्त्व्या। अपरेऽपि पादाक्रान्तिविक्षोभ-अभिघात-जलावसेक - रजःपरिघर्षणादयश्च दोषास्तस्यां ज्ञ्येयाः। अतो न विचारणीयमपि तस्यां ग्म्न्म्। कल्प्याकल्प्यगोचरशङ्कागोचरं न ग्राह्य्म्। सर्वोपकरणसहितो भिक्षुर्गृहिकुलेष्वन्यत्र वा ग्च्छेत्। वर्षा
Page #108
--------------------------------------------------------------------------
________________ रजःसमुद्घाततिरश्चीनसम्पातेषु न निर्ग्न्त्व्य्म्। स्थविरकल्पस्थो निर्गच्छेत् कारणेन, न तु स्र्वोप्क्र्न्न्मादाय्। वर्जनीयानि क्स्स्त्रिय्राज्कुलानि। ॥ 2-1-4 ॥ परिहरेत् प्राणि-बीज-हरितादि-बहुलमार्गान् आकीर्णवृत्तियुतकुलानि च, यत्र गच्छतोऽसंयमः vaacnaadisvaadhyaaypnyckvyaaghaatshc| न गोदोहने रन्धने वा क्रियमाणे प्रविशेद् भिक्षुः, अपि तु सम्पन्ने त्त्कायें। असम्पन्ने
Page #109
--------------------------------------------------------------------------
________________ तिष्ठे दसावेकान्तेऽनापातेऽसंलोके । क्षुल्लकं सूतकादिनिरुद्धं ग्रामं विहाय भिर्गामेस्स्व्त्तित्व्य्म्। परिवर्ण्य ज्ञातिस्वजनपिण्डगाद्धर्यमितरेतरकुलेभ्यः सामुदानिका भिक्षा ग्वेस्स्या। ॥ 2-1-5 ॥ अग्रपिण्डोत्क्षेपादिकं दृष्ट्वा तल्लिप्सयाऽन्यश्रमणादिस्पर्धया भिक्षुर्न शीघ्रं गच्छेत्, maayaasprshprskteH| वप्रादिपरिहारेणान्यर्जुमार्गेण गच्छेत्, अन्यथा प्त्नादिदोस्सानुस्स्न्ग्गात्। मार्गान्तरविरहात्तेन गच्छता पतितेन मलादिलिप्तेन
Page #110
--------------------------------------------------------------------------
________________ न संस्निग्धपृथिव्याधुपयोगेन तत्प्रमार्जनादिकं कर्त्तव्यम्, अपि त्व्चित्त्तृन्नादिना। ऋजुमार्गस्थं बलीवर्दादिकं दृष्ट्वा तन्मार्ग परिहृत्य संयमेनान्यमार्गेण ग्न्त्व्य्म्। त्याज्यश्चावपातस्थाणुकण्टकादियुतो maargH। गृहिकुलद्वारभागं कण्टकशाखापिहितं दृष्ट्वा नाननुज्ञाप्याप्रत्युपेक्ष्याप्रमृज्योद्घाटन-प्रवेश-निष्क्रमाः कार्याः। न पूर्वप्रविष्टं श्रमणादिकं दृष्ट्वा तत्संलोके तिष्ठेत्, किन्त्वेकान्तेऽनापात्स्ण्लोके। न च सर्वश्रमणेभ्यो दत्तमात्मीयमात्रतया
Page #111
--------------------------------------------------------------------------
________________ विभावयेत्, मायाप्र्स्क्तेः। उत्सर्गतस्तु सर्वजनार्थनिसृष्टं न ग्राह्य्मेव्। अपवादतो गृह्णन्नपि नात्मार्थं प्रचुर स्निग्धं gAya'mupagacchan प्रतिगृह्णीयात्, अपि तु बहसममेव परिभाजयेत भुञ्जीत वा। पूर्वप्रविष्टश्रमणादिकं दृष्ट्वाऽनापातसंलोके प्रतीक्ष्य प्रतिषिद्धे दत्ते वा तस्मिन् निवृत्ते prvishet। ॥ 2-1-6 // न गृहिकुलद्वारशाखामवलम्ब्य तिस्स्त्थेत्। नाचमनस्थानादौ स्नानवर्च:स्थानसंलोके वा तिस्स्त्थेत्। न गवाक्षादिकं
Page #112
--------------------------------------------------------------------------
________________ सज्ञादिपुरस्सरं pshyet। नाङ्गल्योद्दिश्य तर्जयित्वा स्पृष्ट्वा वा याचेत्। न वन्दित्वा याचेत्। नालाभे परुषं व्देत्। यदि दायको दादेरुत्क्षालनादिकं कृत्वा दद्यात्, तदा तं प्रतिषेधयेत्, न पुरःकर्मयुतहस्तमात्रादिना दीयमानं प्र्तिगृह्न्नीयात्। एवमुदकार्दादिष्वपि ज्ञ्येय्म्। तज्जातीयाहारसंसृष्टहस्तादिना दीयमानं प्रासुकैषणीयं प्र्तिगृह्न्नीयात्। vrjyedgninikssiptmshnaadikm| // 2-1-7 // परिहरेन् मालोपहृतं कोष्ठाद्याहृतं च,
Page #113
--------------------------------------------------------------------------
________________ प्त्नादिप्र्स्क्तेः। न गृह्णीयान्मृत्तिकाद्यवलिप्तभाजनगतम्, उद्घाटने पश्चात्कर्मणि च स्स्त्त्काय्विराध्नाप्र्स्क्तेः। अत्युष्णमाहारादिकं यदि वस्त्रादिना वीजनं कृत्वा दद्यात्तदा तन्न ग्राह्य्म्। न वनस्पत्याद्युपरि निक्षिप्तमपि ग्राह्य्म्। तन्दुलोदकादिकं पानकमप्यपरावर्तितवर्णादितयाऽशस्त्रपरिणतं ज्ञात्वा न ग्राह्य्म्। ॥ 2-1-8 ॥ सास्थिकं सबीजं वाऽऽम्रादिपानकं न ग्राह्यम्, अप्रासुक्त्वात्।
Page #114
--------------------------------------------------------------------------
________________ नागन्त्रागारेषुगन्धेषु मूछौं कुर्वीत मुनिः। वर्जयेत् pipplyaadikmpyshstrprinnttyaa''mkmpraasukm| // 2-1-9 // गृहिभिः स्वार्थमुपस्कृतमपि सर्वं यदि दीयते तन्न ग्राह्यम्, पुना र्न्ध्नादिप्र्स्क्तेः। यत्र पूर्वसंस्तुता मात्रादयो वसेयुस्तत्र नाकाले भिक्षार्थं ग्च्छेत्। अध्ःक्र्मादिदोस्सानुस्स्न्ग्गात्। न सुरभिं भुक्त्वा दुर्गन्धं परिष्ठापयेत्, maayaasprshprskteH| एवं वर्णादिसम्पन्नेतरयोरपि द्र्स्स्त्त्व्य्म्। भुजेत सर्वमपि न किञ्चित् 98 ""
Page #115
--------------------------------------------------------------------------
________________ परिष्ठापयेदिति हृद्य्म्। बहलब्धं भोजनमपि न साधर्मिकाननालोकय्यानापृच्छ्यानामन्त्रय्य परिष्ठापयेत्, maayaapaashprsnggaat| न परं समुद्दिश्य बहिर्निहृतमनिसृष्टमप्रासुकं प्र्तिग्राह्य्म्। ॥ 2-1-10 ॥ भिक्षुः पिण्डं प्रतिगृह्य साधर्मिकाननापृच्छ्य यस्मै यस्मै इच्छति, तस्मै तस्मै प्रभूतं प्रभूतं यदि प्रयच्छति तदा मायास्पर्शः, अतो नैवं कार्य्म्। अपि तु तद् गृहीत्वाऽऽचार्यादिसमीपे गत्वा तानापृच्छ्य यथा ते वदन्ति तथा
Page #116
--------------------------------------------------------------------------
________________ कार्य्म्। न लोभेन किञ्चिन्निगृहयेद्यथा मा ममैतद्दर्शितं सद् दृष्ट्वाऽऽचार्यादिः स्व्य्माद्दीतेति। किन्तु प्र्त्येक्मालोच्येदिद्म्मुक्मिद्म्मुक्मिति। न किञ्चिदपि निगृह्येत्। न भद्रकं भद्रकं भुक्त्वा विवर्णं विरसमाहरेत्, maayaasthaansprshprskteH| इक्षुप्रभृतिकमल्पभोज्यं बहुत्याज्यमतो न ग्राह्य्म्। ॥ 2-1-11 ॥ न ग्लानाय प्रतिगृहीतं कृत्वा स्वयं भुन्य्जीत्। जानीयाद् भिक्षुः सप्त पिण्डैषणाः सप्त paanaissnnaashc| तेषु सप्त
Page #117
--------------------------------------------------------------------------
________________ (.. आ आ पिण्डैषणाः (1) असंसृष्टो हस्तोऽसंसृष्टो मात्रश्च, एवंविधेनासंसृष्टेन हस्तेन मात्रेण वा दीयमानं प्रासुकमशनादिकं गृह्न्नीयात्। (2) संसृष्टो हस्तो मात्रश्च शेषं त्थैव्। (3) भाजनेषूपनिक्षिप्तपूर्वं हस्तमात्रान्यतरेण संसृष्टेनासंसृष्टेन वा प्रासुकं गृह्न्नीयात्। (4) पृथुकादिग्र्ह्न्न्रूपाऽल्प्लेपा। (5) अवगृहीतमेव भोक्तुकामस्योपहृतमेव शरावादौ भोजनम्, त्द्ग्र्ह्न्न्रूपाऽव्गृहीता। (6) पिठरकादेरुद्धृत्य चटुकादिनोत्क्षिप्तं स्वार्थं प्रगृहीतं यद् भोजनम्,
Page #118
--------------------------------------------------------------------------
________________ तदग्रहणरूपा प्र्गृहीता। (7) यदन्ये द्विपदादयो नावकाङ्क्षन्ते तदुज्झितधर्मिकं भोजनम्, त्द्ग्र्ह्न्न्रूपोज्झित्ध्र्मिका। एवं पानैषणा अपि द्र्स्स्त्त्व्याः। तद्विशेषस्तु चतुर्थ्यां स्वच्छत्वादल्पलेपत्वम्, ततश्च संसृष्टाद्यभाव इति। गच्छान्तर्गतानां सप्तानामप्यनुज्ञातं ग्र्ह्न्न्म्। तन्निर्गतानामाद्ययोर्द्वयोरग्रहः, pnycsvbhigrhH। अन्यतरैषणाप्रतिपन्नाः सर्वेऽपि जिनाज्ञया समुत्थिताः, अतो न तेषां केषाञ्चिदपि प्रतिक्षेपः कार्यः, मदो वा।
Page #119
--------------------------------------------------------------------------
________________ शय्यषणा ॥ 2-2-1 ॥ वर्जयेत् साण्डप्राणादिकं समुद्दिष्टक्रीतादिदोषदुष्टं भिक्ष्वर्थकृतसंस्कारादिकं prtishrym। प्राक् साधूद्दिष्टमपि पश्चात् पुरुषान्तरार्पितं तु निर्दोषतया सेवेत्। यदि मुन्युद्देशेन फलकादिकं वनस्पत्यादिकं वा स्थानात् स्थानान्तरं संहियते, तदा तत्प्रतिश्रयं प्रिह्रेत्। न सेवेत मञ्च-मालादिस्थितं prtishrym। आगाढहेतुस्थितस्तु वर्जयेत्तत्र हस्तादिक्षालनमुच्चारादिव्युत्सर्गं च, पतना
Page #120
--------------------------------------------------------------------------
________________ दिदोस्साप्त्तेः। स्त्रीपशुभक्तपानयुते न वसेत्, व्याध्युदयेन स्ण्य्मात्म्विराध्नाप्र्स्क्तेः। सागारिके प्रतिश्रये गृहस्थानामाक्रोशादिकमग्निप्रज्वालनादिकमलङ्कारानलङ्कृतयुवत्यादिकं च दृष्ट्वा मन उच्चावचं सावधचिन्तनप्रवृत्तं च स्यात्, अतो वर्जयेत् सागारिकं prtishrym। अपि च तत्र गृहिणः पत्न्यादयस्तेजस्विपुत्रप्राप्त्यर्थमावर्त्तयेत् साधुं मैथुनार्थम्, अतस्त्यजेत्सागारिकं prtishrym।
Page #121
--------------------------------------------------------------------------
________________ // 2-2-2 // शुचिसमाचारा गृहिणो भिक्षुगन्धमसहमाना भोजनादिक्रमव्यत्यासादिकं कुर्युः, अधिकाशनाद्युपस्कारश्च ते भिक्ष्वर्थं कुर्युः, काष्ठक्रयादिकं तत्प्रज्वालनादिकं च ते भिक्ष्वर्थं कुर्युः, मुनेरपि तत्काङ्क्षादिदोषाः, अतस्त्याज्यः सागारिकः prtishryH। किञ्च न कल्पते दृष्टचौरस्यापि मुनेस्तदागमनादिकं गृहिणो ज्ञ्याप्यितुम्। अपि चाभणने मुनावेव स्तेनशङ्का गृहिण इति न स्थेयं saagrikprtishrye|
Page #122
--------------------------------------------------------------------------
________________ यत्र साण्डोदकादिकास्तृणपूजादयः, तं प्रतिश्रयं प्रिह्रेत्। येष्वागन्त्रागारादिष्वभीक्ष्णं साधर्मिकाणामवपातस्ते त्याज्याः। मासकल्पादि कृत्वा भूयस्तत्रैव संवसतां कालातिक्रान्त्क्रियारूप्दोस्स्ः। द्वित्रिगुणादिकमन्यत्रानतिवाह्य तत्रैव भूयः स्ण्व्स्तामुप्स्थान्क्रियारूप्दोस्स्ः। बहुश्रमणादिकानुद्दिश्य कृतेषु लोहकारशालादिकासु चरकादिभिः प्राग् व्यापारितासु स्ण्व्स्ताम्भिक्रान्त्क्रियारूपोऽल्प्दोस्स्ः। चरकादिभिरव्यापृतासु तु संवसतामनभिक्रान्तक्रि
Page #123
--------------------------------------------------------------------------
________________ यारूपदोषः, अकल्प्येयं व्स्तिः। गृहिभिः स्वार्थकृतलोहकारशालादिकं प्रतिश्रयतया दत्त्वा पुनः स्वार्थमन्यगृहाद्यारम्भः क्रियते, तदा तत्र वसतां वर्ण्यक्रियादोषः, अकल्प्येयं व्स्तिः। भिक्षुसमाचारानुरागिभिर्बहुश्रमणादिकमुद्दिश्य कृतासुशालादिकासु वसतां mahAvaya'kriyArUpo दोषः, अकल्प्येयं vstirvishodhikottishc| पञ्चविधश्रमणाद्यर्थमेव कल्पिता सावद्यक्रिया वसतिः, अकल्प्या vishodhikottishc| साधर्मिकं साधुमुद्दिश्य
Page #124
--------------------------------------------------------------------------
________________ षट्कायमहासमारम्भनिष्पन्नः छादनलेपनादिसंस्कृताः शीतोदकाग्निकायारम्भकृताः शालादिका म्हासाव्द्य्क्रियाः। श्रमणाचारानुरक्तैरात्मार्थं षट्कायमहारम्भपूर्वकं कृताः शालादिका अल्पसावधक्रियाः, निर्व्द्येत्य्र्थ्ः। ॥ 2-2-3 ॥ अधःकर्मादिदोषदुष्टां वसतिं यदि श्राद्धाः छलनां कृत्वा ददन्ति, तदा सद्भावं प्रज्ञाप्य तत्प्रतिषेधः कार्य्ः। क्षुद्रद्वारिकादियुते प्रतिश्रये विकाले पुरो हस्तं प्रसारयता यतनापूर्वकं gntvym।
Page #125
--------------------------------------------------------------------------
________________ आगन्त्रागारादिषु प्रतिश्रयस्वरूपं तत्स्वामिस्वरूपं च विचार्य तं याचेत्। ततोऽनुज्ञाप्य व्स्त्व्य्म्। वाच्यं च यथा यावन्तः साधर्मिकाः समागमिष्यन्ति तावतां कृते प्रतिश्रयं ग्रहीष्यामः, ततः परं विह्रिस्स्याम्ः। न तु साधुपरिमाणं कथनीयम्, स्मुद्र्स्थानीय्त्वात्सूरीन्नाम्। ज्ञातव्ये शय्यातरनामगोत्रे, त्याज्यं च tdgRhstkmshnaadikm| परिहरेत् साग्न्युदकं prtishrym। यत्र गृहिकुलमध्यतो निर्गमपन्थाः, यत्र गृहिप्रभृतेरन्योऽन्याक्रोशः, मिथोऽभ्य
Page #126
--------------------------------------------------------------------------
________________ ङ्गनादिकं स्नानादिकं वा परस्परमद्वर्त्तनादिकं वा, नग्नीभूय मिथो मैथुनविज्ञापनादिकं वा, यत्र वा चित्रभित्त्यादिकम्, सोऽपि त्याज्यः prtishryH। भिक्षुर्वा भिक्षुणी वा संस्तारकान्वेषणाभिकाङ्क्षी परिहरेत् तं संस्तारकं योऽण्डजादियुतो गुरुकोऽप्रत्यर्पणीयो वाऽबद्धो वा। अथ संस्तारकान्वेषणे प्रतिमाचतुष्कम्- (1) उद्दिश्य वंशकटादिनिष्पन्नादिकान्यतरं संस्तारकं याचेत । (2) पूर्वमेव प्रेक्ष्य तद् याचेत
Page #127
--------------------------------------------------------------------------
________________ ) stm (3) प्रतिश्रयस्थं संस्तारकं व्यापारयेत्, तदलाभे सर्वरात्रमुत्कटुको वा निषण्णो वाऽऽसीत्। (4) पृथिवीशिलां काष्ठशिलां वेति यथासंस्तृतमेव याचेत संस्तारकम्, तदलाभे सर्वरात्रमुत्कटुको वा निषण्णो वाऽऽसीत्। एतदन्यतरां प्रतिमा प्रतिपद्यमानो नान्यप्रतिमास्थं हीलयेत्, जिनाज्ञ्याराध्क्त्वात्स्र्वेस्साम्। नाण्डादियुतः संस्तारकः प्रत्यर्पणीयः, तद्रहितस्तु प्रत्युपेक्ष्य प्रमृज्यातापय्य विधूय च यतनापूर्वं प्र्त्य्र्प्न्नीय्ः।
Page #128
--------------------------------------------------------------------------
________________ OM मुनिः पूर्वमेव प्रत्युपेक्षेतोच्चारप्रसवणभूमिम्, अन्यथा विकाले प्त्नादिप्र्स्क्तेः। आचार्यादिस्वीकृतां भूमि मुक्त्वा स्ण्स्त्रेच्छ्य्यास्ण्स्तार्क्म्। संस्तीर्य च कायं प्रमृज्य तदुपर्यारोहणं कार्य्म्। न शयानेनान्यहस्तादिस्पर्शः क्र्त्व्य्ः। उच्छ्वासादिकं कुर्वता पूर्वमेव हस्तेन मुखादिभागः प्रिपिधेय्ः। समविषमादिकायां शय्यायां स्म्चित्तोऽधिव्सेत्। न किञ्चिदपि ग्लायेत्।
Page #129
--------------------------------------------------------------------------
________________ ईर्या ॥ 2-3-1 ॥ अभ्युपगते वर्षावासे बहुजीवविराधनासम्भवात् सकष्टत्वाच्च गमनस्य न ग्रामानुग्रामं गच्छेदपि तु व्र्स्सावास्मुप्लीयेत्। यत्र ग्रामादौ स्थण्डिलादियोग्यभूमि-निर्दोषाशनादीनामभावः, यत्र च शाक्यादिश्रमणसङ्कीर्णता, दुष्करं च गमनागमनम्, तत्र नोपलीयेत व्र्स्सावास्म्। व्यतिक्रान्तेऽपि वर्षावासे यदि मार्गा बहप्राणास्तदा न ग्न्त्व्य्म्। ग्रामानुग्रामं गच्छन्
Page #130
--------------------------------------------------------------------------
________________ भिक्षुर्युगमानं प्रेक्षमाणस्त्रसादिप्राणिनो दृष्ट्वा पादमुद्धृत्याग्रतलेन ग्च्छेत्। पादं वितिरश्चीनं कृत्वा वा ग्च्छेत्। सत्यन्यमार्गे तु तेनैव गच्छेत्, न ऋजुना। न चौरादिस्थानमध्यतो ग्न्त्व्य्म्। अन्यथा मुनौ स्तेनशङ्का तत्सहायशङ्का वाऽज्ञानां स्यात्। tto'pyaakroshaadiprsnggH| नाराजकतादियुतेभ्यो देशेभ्यो गन्तव्यम्, उक्त्दोस्सानुस्स्न्ग्गात्। अतोऽन्यमार्गे सति तेनैव ग्न्त्व्य्म्। नानेकदिनगमनीयमटवीमागं प्रपद्येत, वृष्ट्यादिभावे विराध्नाप्र्स्न्ग्गात्। 114
Page #131
--------------------------------------------------------------------------
________________ नौसन्तार्योदकोल्लङ्घने वर्जयेत् क्रीतादिदोषदुष्टां श्रमणमुद्दिश्यकृतोत्सिञ्चनादिकां च नाव्म्। निर्दोषां तिरीश्चनसम्पातिमां विज्ञाय नावमनुज्ञाप्य गृहस्थं गत्वैकान्ते प्रत्युपेक्ष्य भाण्डकं कृत्वा तदेकतः प्रमृज्य कायं प्रत्याचक्षीत साकारं भ्क्त्म्। तत एकं पादं जले कृत्वा, एकं पादं स्थले कृत्वा य्त्न्याऽऽरोह्येन्नाव्म्। न पुरतः पृष्ठतो मध्यतो वा नावमारोहयेत् बाहूर्वीकृत्याङ्गल्योद्दिश्यावनम्योन्नम्य वा pshyet। न च नौगतो भिक्षु वुत्क
Page #132
--------------------------------------------------------------------------
________________ र्षणादिप्रार्थनां स्वीकुर्यादपि तूपेक्षेत तूस्स्न्नीक्ः। न च प्लाव्यमानां नावं प्रेक्ष्य मुनिश्छिद्रादिकं दर्शयेदपि त्वनुत्सुकोऽबहिर्लेश्य एकान्तगतेनात्मना व्युत्सृजेत् स्माधिना। ततो यतनया एव यथार्थं रीयेत्। एवं खलु सदा यतस्वेति ब्र्वीमि। ॥ 2-3-2 ॥ यदि नौगतः कश्चिदन्यं वदेत्-भारितोऽयं मुनिः, अतः प्र्क्स्सिपइन्मुद्के। तदा यदि मुनिश्चीवरधारी तर्हि क्षिप्रमेव वस्त्राणि पृथक् कुर्यात्, साराणि तु सुबद्धानि कुर्यात्, यथा सुखेनैव जलं तरति, 116
Page #133
--------------------------------------------------------------------------
________________ शिरोवेष्टनं वा कुर्यात्। स्वप्रक्षेपतः प्रागेव वदेत्-आयुष्मन् ! मा मामुदके प्रक्षिपत, अहं स्वयमेव नाव उद्केऽव्गाहिस्स्ये। यद्येवं वदन्तं स सहसा प्रक्षिपेत्, तदा न सुमनाः स्यात्, नापि दुर्मनाः स्यात्, नोच्चावचं मनः कुर्यात्, न च तेषां वधाय स्मुत्तिस्स्त्थेत्। अपि त्वौत्सुक्यादिरहितः समाहितस्सन् संयत एवोदके प्ल्वेत्। प्लवमानो न हस्तादिस्पर्श विद्ध्यात्। नोन्मजननिमज्जने कुर्यात्, अपरथा ckssuraadaavudkprveshprskteH| प्लवमानः श्रमं गच्छन् क्षिप्रमेव त्यजेदुपधिं
Page #134
--------------------------------------------------------------------------
________________ vishodhyedvaa| na tu तदासक्तिं कुर्यात्। तीरं प्राप्तस्तत्र तिस्स्त्थेत्। नोदकाकायप्रमार्जनादिकं कुर्यात्। न परैरुल्लापं कुर्वन् ग्रामानुग्रामं व्र्जेत्। जङ्घासन्तार्ये तु जले प्रागेव कायं प्रमृज्यैकं पादं जले कृत्वैकं पादं स्थले कृत्वा संयत एव व्र्जेत्। न हस्तादिस्पर्श कुर्यात्। नापि साताद्यभिलाषेण व्र्जेत्। tiirpraaptshcoktvidhimnupaalyet| विगतोदकं कायं दृष्ट्वा संयत एव व्र्जेत्। न कर्दमादिलिप्तपादप्रमार्जनाय
Page #135
--------------------------------------------------------------------------
________________ हरिता-दिबाधां कुर्यात्। वप्रादिपरिहरणं भिक्षाचर्यावद् ग्रामानुग्रामविहारेऽपि द्र्स्स्त्त्व्य्म्। न सेनामध्यतो ग्न्त्व्य्म्। असत्यन्यमार्गे तेन गच्छतो यधुपसर्गादिकं भवेत्तदाऽपि परिहृत्य रागादि समाहितो व्र्जेत्। न पथिकेभ्योः ग्रामादिस्वरूपं पृच्छेनापि त्त्पृस्स्त्त्स्स्नुत्त्र्येत्। ॥ 2-3-2 ॥ न वप्रादिकं बाहूत्क्षिप्याङ्गुल्योद्दिश्याव नम्योन्नम्य वा pshyet। नापि वनादिकम्,
Page #136
--------------------------------------------------------------------------
________________ मृगादित्रास्प्र्स्क्त्ः|नाचार्यादिकैः सार्धं व्रजन् तद्धस्तादिस्पर्श कुर्यात्। न पथिकप्रश्नमुत्तरयत आचार्यादेरन्तर्भाषणं कुर्यात्। यथारत्नाधिकं व्र्जेत्। यदि प्रातिपथिका मनुष्यबलीवर्दादिका दृष्टा न वेति प्रश्नं कुर्युस्तदा तूष्णीक उपेक्स्सेत्। जानन्नपि नैव जानामीति व्देत्। एवं कन्दादिप्रश्नेष्वपि द्र्स्स्त्त्व्य्म्। बलीवर्दादिकं दृष्ट्वा न भीत उन्मार्गेण गच्छेत्, न गहनादिकं जलं वा प्रविशेत्, नापि वृक्षमारोहयेत्, नापि वाटकादिकं
Page #137
--------------------------------------------------------------------------
________________ काङ्केतापि तु समत्वमनुपालयन् समाहितो यतनया व्र्जेत्। एवं स्तेनसम्पातेऽपि ज्ञ्येय्म्। न स्तेनचेष्टितं ग्रामादौ गत्वा प्रकाश्यम्, तत्स्तैन्यं वोप्क्र्न्नादिगोच्र्म्। 121
Page #138
--------------------------------------------------------------------------
________________ NA भाषाजातम् ॥ 2-4-1 ॥ वचनाचारानिमान् श्रुत्वा जानीयादिमाननाचारान् पूर्व्मुन्य्नाचीर्न्नान्। क्रोधमान-माया-लोभप्रयुक्ता वाचाऽऽभोगानाभोगप्रयुक्ता परुषा भाषा च सावद्या, अतो विवेकमादाय वा। अशनादिप्राप्त्यप्राप्त्यादिविषये ध्रुवेतरभाषां जानीयात्। अनुविचिन्त्य सावधारणभाषी सन् समतया संयतो भाषां भास्सेत्। तद्यथा-(1) एकवचनम् (2) द्विवचनम् (3) बहुवचनम्
Page #139
--------------------------------------------------------------------------
________________ (4) स्त्रीवचनम् (5) पुरुषवचनम् (6) नपुंसकवचनम् (7) अध्यात्मवचनम् (8) उपनीतवचनम् (प्रशंसा) (9) अपनीतवचनम् (निन्दा) निन्दा) (11) अपनीतोपनीतवचनम् (निन्दा-प्रशंसा), (12) अतीतवचनम् (13) प्रत्युत्पन्नवचनम् (14) अनागतवचनम् (15) प्रत्यक्षवचनम् (एष देवदत्तः) (16) परोक्षवचनम् (स देवदत्तः) स एकवचनं वदिष्यामीति विवक्षयै
Page #140
--------------------------------------------------------------------------
________________ कवचनं वदे यावत् परोक्षवचनं वदिष्यामीति विवक्षया परोक्षवचनं व्देत्। जानीयाच्चत्वारि भाषाजातानि (1) सत्यम् (2) असत्यम् (3) सत्यमृषा (4) अस्त्यामृस्सा। एतानि भाषाद्रव्याण्यचित्तानि वर्णादिवन्ति चयोपचयिकानि विपरिणामधर्माणि भवन्तीत्याख्यातानि तीर्थ्कृभिः। पूर्वं भास्साऽभास्सा। भाष्यमाणैव भास्सा। भाषासमयव्यतिक्रान्ता चाभास्सा। चत्वार्यपि भाषाजातानि सावधसक्रियपरुषत्वादिकलङ्कितानि न वाच्यानि।
Page #141
--------------------------------------------------------------------------
________________ सत्याऽसत्यामृषा च भाषा भास्स्या। न होलेत्याद्यवज्ञाशब्दा वाच्याः। अमुकायुष्मदित्यादिका भाषा वाच्या। न गगनादिकं देवतया भाषेत, नापि वृष्टिः पततु मा वेत्यादि भास्सेत्। अन्तरिक्षाद्यनवद्यशब्देन तु कारणवशेन व्देत्। एतत् खलु भिक्षोर्वा भिक्षुण्या वा सामग्यं यत् सर्वार्थैः समितः सदा य्तेत्। ॥ 2-4-2 ॥ न गण्डी-कुष्ठी-हस्तछिन्नेत्यादिशब्दान् वदेत्, कोप्कार्न्न्त्वात्। वदेत्तु
Page #142
--------------------------------------------------------------------------
________________ tejsviprbhRtishbdaan| न वप्रादीन् सुकृतत्वादिभिर्वदेत्, अपि त्वार्म्भ्कृत्त्वादिना। एवमशनादावपि ज्ञ्येय्म्। न मनुष्य-पश्वादीन् स्थूलवध्यत्वादिना वदेत्, अपि तु परिवूढ इत्यादि, न गावो दोह्या इति, अपि तु रसवतीत्यादि, न दम्या गोरथका इति, किन्तु संवहका इति। उद्यानादौ महावृक्षान् दृष्ट्वा न प्रासादादियोग्या इति वदेत्, किन्तु जातिमन्त इत्यादि। न बहुफला इत्यादि,
Page #143
--------------------------------------------------------------------------
________________ अपि त्वसंस्तृता आम्रा इत्यादि। ओषध्यो न पक्वा इत्यादि, किन्तु रूढा इत्यादि। शब्दादयो यथा भवेयुस्तथाऽसावनवद्यभाषया भास्सेत्। परिहत्य क्रोधादीन् विचिन्त्य निश्चयपूर्वकं श्रुत्वाऽत्वरितं सविवेकं समतया संयतो भाषां भास्सेत्।
Page #144
--------------------------------------------------------------------------
________________ वस्त्रैषणा ॥ 2-5-1 ॥ भिक्षुर्वा भिक्षुणी वा वस्त्रमेषितुमभिकाङ्क्षत, स ऊर्णादिनिष्पन्नं जानीयाद्व्स्त्र्म्। युवा बलवान् नीरोगी स्थिरसंहननो भिक्षुरेकं वस्त्रं धारयेत्, न द्वितीय्म्। निर्ग्रन्थी सङ्घाटिचतुष्कं धार्येत्। एकां द्विहस्तविस्ताराम्, द्वे त्रिहस्तविस्तारे, एकां च च्तुर्ह्स्त्विस्ताराम्। तदलाभ एकमेकेन सार्धं सीव्येत्। नार्धयोजनात्परतो वस्त्रमेषितुं ग्न्त्व्य्म्। एकानेकसाधर्मिकादीनुद्दिश्य *128
Page #145
--------------------------------------------------------------------------
________________ कृतं वस्त्रं यथा न कल्पते तथा पिन्न्द्दैस्स्न्नाव्द्त्रापिज्ञ्येय्म्। एवं क्रीतादिकं कृतरङ्गादिसंस्कारं प्रत्यपि ज्ञ्येय्म्। पुरुषान्तरकृतं तु तत् प्र्तिगृह्न्नीयात्। न महाआणि चर्मनिष्पन्नानि वा वस्त्राणि प्र्तिगृह्न्नीयात्। प्रतिमाचतुष्कमप्यत्रैवं ज्ञेयम्-(1) उद्दिष्टा (2) प्रेक्षिता (3) परिभुक्तप्राया (4) उज्झित्धार्मिका। श्वस्तनदिने पञ्च-दशदिनानन्तरं मासानन्तरं वा वस्त्रं दास्याम इति वदन्तं ब्रूयात्न कल्पते मे प्रतिश्रोतुमेतां प्रतिज्ञाम्, यदीच्छसि दातुम्, इदानीमेव य्च्छेति।
Page #146
--------------------------------------------------------------------------
________________ नापि स्तोकवेलानन्तरमागच्छेत्याद्यपि prtishRnnuyaat। यदि गृही स्वजनं वदेताहर तद्वस्त्रं श्रमणाय दत्त्वाऽऽत्मार्थमन्यत् करिष्याम इति, तदा तद्वस्त्रं न ग्राह्यम्, पश्चात् स्स्त्त्काय्विराध्नाप्र्स्क्तेः। यद्यसौ धावनादि कृत्वा दातुमिच्छति, तदा स प्रतिषेध्यः, एवमेव यच्छेति वाच्यः, तथाप्यारम्भं कृत्वा प्रयच्छति, तन्न ग्राह्य्म्। नाप्रतिलेख्य वस्त्रं ग्राह्यम्, यतः कुण्डलादि हरितादि वा तत्प्रान्ते बद्धं स्म्भाव्य्ते। त्यजेदण्डादियुतमध्रुवत्वादिदोषदुष्टं ca vstrm। navaM vastraM me
Page #147
--------------------------------------------------------------------------
________________ नास्तीति कृत्वा तत्प्रक्षालनादिसंस्कारो न कार्य्ः। वस्त्रास्यातापनादि कर्तुमिच्छर्न सचित्तपृथिव्यादौ तत् कुर्यात्। नापि स्थूणादावन्तरिक्षजाते दुर्बद्धे वा कुर्यात्। अपि त्वेकान्तमपक्रम्याधोदग्धस्थण्डिलादौ प्रत्युपेक्षणं प्रमार्जनं च कृत्वा कुर्यात्। ॥ 2-5-2 ॥ यथैषणीयानि वस्त्राणि याचेत, धारयेच्च य्थाप्रिगृहीतानि। न धावनादिकं कुर्यात्। भिक्षाचर्यादौ सर्वत्र सर्वं वस्त्रमादाय गमनागमनं कार्यम्, अन्यत्र
Page #148
--------------------------------------------------------------------------
________________ वर्षादेरिति पिन्न्द्दैस्स्न्नाव्द्विज्ञ्येय्म्। यदि कश्चिदन्यमुनिः स्ववस्त्रं याचित्वैकाक्यन्यत्र व्रजेत्, एकादिदिनानन्तरं चागत्य प्रत्यर्पयेत्तदा तन्न ग्राह्यम्, उफ्त्त्वात्। प्रत्यर्पितं तु खण्डशः कृत्वा परिष्ठापयेत्, न तु प्रिभुन्य्जीत्। न च वस्त्रलिप्सयोपेत्यैवं कस्यचिद्वस्त्रस्योपघातः कार्यः, maatRsthaansprshprskteH| न वस्त्रेषु वर्णपरावर्त परस्परदानं वा कुर्यात्। वस्त्रामोषकप्रसङ्गकर्तव्यता च्र्याव्द्विज्ञ्येया।
Page #149
--------------------------------------------------------------------------
________________ MINA पात्रैषणा ॥ 2-6-1 ॥ भिक्षुर्वा भिक्षुणी वा पात्र्मेस्सितुम्भिकान्ग्केत्। सोऽलाबुपात्रं काष्ठपात्रं मृत्तिकापात्रं वा जानीयात्, तत् तरुणो नीरुग् बलवान् स्थिरसंहननो मुनिरेकं पात्रं धारयेत्, न द्वितीय्म्। अन्यदप्यत्रोद्दिष्टादिवर्जनं पिन्न्द्दैस्स्न्नाव्स्त्रैस्स्न्नाव्द्विज्ञ्येय्म्। प्रतिमाचतुष्कमप्यत्र व्स्त्रैस्स्न्नाव्त्। यदि गृही रिक्तं पात्रं दातुमनिच्छु
Page #150
--------------------------------------------------------------------------
________________ रशनाद्युपस्कृत्य तेन सम्पूर्य दातुमिच्छति तदा स प्र्तिस्सेध्य्ः। एवमेव च मार्ग्न्नीय्म्। तथाप्यधःकर्मनिष्पन्नभोजनयुतं पात्रं यदि प्रयच्छति, तदा तन्न ग्राह्य्म्। नाप्रतिलेखितं पात्रं स्वीकर्त्तव्यम्, प्रागुक्त्दोस्सात्। अन्यदप्यत्र वस्त्रैषणावत् स्ण्स्कार्व्र्ज्ञादिक्मूह्य्म्। ॥ 2-6-2 ॥ गृहिकुलं पिण्डार्थं प्रविशन् पूर्वमेव प्रत्युपेक्षेत पात्रम्, तत्र च यदि प्राणिनः पश्येत्ततस्तानाहृत्य त्यक्त्वा रजश्च 134
Page #151
--------------------------------------------------------------------------
________________ प्रमृज्य संयत एव prvishennisskraamedvaa| अनाभोगादिना दीयमानमप्रासुकं जलं न ग्राह्य्म्। कथञ्चित् प्रतिगृहीतं क्षिप्रमेव दातुरुदकभाजने क्स्सिपेत्। अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना त्य्जेत्। तदभावे सस्निग्धायां भूमौ त्य्जेत्। सत्यन्यभाजने सभाजनमेव निरुपरोधिनि स्थाने मुन्य्चेत्। न सस्निग्धपात्रस्य प्रमार्जनादिकं कुर्यात्। सर्वं पात्रमादाय भिक्षाचर्यादौ गन्तव्यम्, अन्यत्र वर्षादेरिति vstraissnnaavt।
Page #152
--------------------------------------------------------------------------
________________ अवग्रहप्रतिमा ॥ 2-7-1 ॥ प्रत्याख्यातादत्तादानो भिक्षुः कृतकारितानुमतिभिस्तत् त्य्जेत्। न साधर्मिकाणामपि दण्डाद्यननुज्ञाप्य गृह्णीयात्, अप्रत्युपेक्ष्याप्रमृज्य c। आगन्त्रागारेष्वनुचिन्त्यावग्रहो याच्यः, यथा-कामं खल्वायुष्मन् ! यथाकालावधि यावत् क्षेत्रमनुज्ञातं यावदायुष्मतोऽवग्रहः, यावन्तःसाधर्मिका आयान्ति तावत्क्षेत्रमाश्रित्यैतावन्मात्रमवग्रहम
Page #153
--------------------------------------------------------------------------
________________ वग्रहीष्यामः, ततः परं विहरिष्यामः -इति। स्वयमानीतेनाशनादिनोपनिमन्त्रयेत्तत्रागतान् साम्भोगिकान् साध्र्मिकान्। असाम्भोगिकांस्तु समायातान् स्वयमानीतेन पीत्थ्फ्ल्कादिनोप्निम्न्त्र्येत्। गृहिसत्कं सूच्यादिकं व्यापृत्य न मिथो देयम्, अपि तु प्रत्यर्पणीयम्, तत्र गत्वा हस्तं प्रसार्य भूमौ मुश्चेत्, कथयेच्च युष्मदीयमिदम्, न तु स्वहस्तेन परहस्ते प्र्त्य्र्प्येत्। सचित्तपृथिव्यादिस्थितम्, स्थूणादौ व्यवस्थितम्, कुड्यादिस्थं
Page #154
--------------------------------------------------------------------------
________________ वाऽवग्रहं नाव्गृह्न्नीयात्। वर्जयेत् सागारिक-क्षुल्लक-पशु-भक्तपानसहितमवग्रहमित्यादि shyyaavdvijnyeym| // 2-7-2 // अवगृहीतेऽवग्रहे न तत्रस्थानि श्रमणादिसत्कछत्रादीनि बहिर्भागादन्तरन्त र्भागाद्वा बहिः स्न्ग्क्राम्येत्। नापि सुप्तं श्रमणादिकं प्र्तिबोध्येत्। न च तेषां किञ्चिदप्यप्रीतिकं प्रत्यनीकतां वा कुर्यात्।
Page #155
--------------------------------------------------------------------------
________________ आम्रवणे गृहीतावग्रहो भिक्स्सुर्व्र्ज्येद्न्न्द्दादियुत्त्याऽप्रासुक्माम्रादिक्म्। एवमिक्षुवणादिकं प्रतीत्यापि ज्ञ्येय्म्। अथावग्रहप्रतिमासप्तकम्- (1) अनुचिन्त्यैवम्भूतः प्रतिश्रयो मया ग्राह्यः, नान्य्थाभूत्ः। (2) अहमन्यकृतेऽवग्रह याचिष्यामि, अन्यावग्रहे च व्त्स्यामि। (3) अन्यार्थमवग्रहं याचिष्ये, नान्यावगृहीते स्थास्यामि। (4) नान्यकृते याचिष्ये, वत्स्यामि त्वन्यावगृहीते (5) याचिष्ये मत्कृते, नान्य्कृते। (6) यदीयमवग्रहमवग्रहीष्यामि, तदी
Page #156
--------------------------------------------------------------------------
________________ यमेव संस्तारकं ग्र्हीस्स्यामि। अपरथोत्कटुको निषण्णो वा रजनी ग्मिस्स्यामि। (7) अनन्तरवत्, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि, नेत्र्त्। सर्वेऽप्येते जिनाज्ञाश्रिताः, अतो नापरं हील्येत्। स्थविरैर्भगवद्भिः पञ्चविधा अवग्रहाः प्रज्ञप्ताः(1) देवेन्द्रावग्रहः (2) राजावग्रहः (3) गृहपतेरवग्रहः (4) सागारिकावग्रहः (5) saadhrmikaavgrhH|
Page #157
--------------------------------------------------------------------------
________________ स्थानम् (प्रथमा सप्तिका) ॥ 2-8 ॥ भिक्षुर्वा भिक्षुणी वाऽभिकाङ्केत स्थानं स्थातुम्। स ग्रामादौ प्रविश्य यदण्डादियुतं स्थानं तन्न गृह्न्नीयात्। एवं शय्यागमेन नेय्म्। अत्र प्रतिमाचतुष्कम्(1) अचित्तं स्थान्मुप्स्र्क्स्स्याम्य्ह्म्। तत्राचित्तं कुड्यादिकमवलम्बयिष्ये कायेन्। करिष्यामि हस्तपादाद्याकुञ्चनादिरूपाणि विपरिकर्माणि, तथा तथैव स्तोकपादविहरणरूपं सविचारं स्थानं स्थास्यामि। (2) सैव स्विचार्स्थान्र्हिता।
Page #158
--------------------------------------------------------------------------
________________ (3) सैव कायावलम्बनतोऽपि र्हिता। (4) सैव विपरिकर्मतोऽपि र्हिता। चरमायां व्युत्सृष्टकायो न चलति keshaadyutpaattne'pi| न हीलयेदन्यतरप्रतिमागमिति प्राग्व्त्।
Page #159
--------------------------------------------------------------------------
________________ निषीधिका (द्वितीया सप्तिका) ॥ 2-9 ॥ स्वाध्यायभूमावपि साण्डादित्यागः प्राग्व्त्। व्यादयो मुनयस्तत्र गतास्त्यजेयुर्मिथ आलिन्ग्ग्न्प्र्भृति।
Page #160
--------------------------------------------------------------------------
________________ AMIN उच्चारप्रसवणे (तृतीया सप्तिका) ॥ 2-10 ॥ उच्चारप्रस्रवणक्रिययोद्बाध्यमानो भिक्षुर्वा भिक्षुणी वा स्वकीयमात्रकाद्यभावे साधर्मिकं याचेत्। स्थण्डिलगोचरमपि साण्डोद्दिष्टादिपरिहरणं shyyaavnneym। यत्र गृहिप्रभृतिभिः कन्दादीनां प्रतिसंहरणं परिशाटनं वा कृतं क्रियमाणं करिष्यमाणं वा जानीयात्, तत्र नोच्चारादिव्युत्सर्ग कुर्यात्। यत्र रन्धनस्थानानि, महिष्यादिपशुपक्षिस्थानानि, उद्बन्धनादिस्थानानि आरा
Page #161
--------------------------------------------------------------------------
________________ मोद्यानवनखण्डदेवकुलादीनि, अट्टालकादीनि, त्रिकचतुष्कादीनि, अङ्गारदाहादीनि, नद्याद्यायतनानि, खातनूतनमृत्तिकादीनि, शाकादिवनस्पतिविशेषाः शणादिवनानि वा पत्राद्युपेतानि जानीयात्, तत्र नोच्चारादि व्युत्सृजेत्। मात्रकमादायापक्रम्यैकान्तमनापातेऽसंलोके प्राणादिरहित आरामे प्रतिश्रये वा संयत एवोच्चारादि व्युत्सृजेत्। ततस्तन्मात्रकमादायैकान्तमपक्रम्यानाबाधे प्रासुके दग्धस्थण्डिलादावचित्ते संयत एवोच्चारादि व्युत्सृजेत्।
Page #162
--------------------------------------------------------------------------
________________ शब्दः (चतुर्थी सप्तिका) ॥ 2-11 ॥ मृदङ्गादेर्वीणाप्रभृतेस्तालादेः शङ्खप्रभृतेश्च शब्दान् श्रुत्वा न तच्छ्रवणाय ग्न्तुमिच्छेत्। एवं वप्रादि-कच्छादिग्रामादि-आरामादि-अट्टादि-त्रिकादिमहिषीसत्कस्थानादि-महिषयुद्धादियूथिकस्थानादि-शब्दान् श्रुत्वा तत्र गन्तुं नेच्छेत्। तथाऽऽख्यायिकादिस्थानानि कलहादीन् विभूषितकन्यां बहशकटादीनि स्त्र्यादीनि वा श्रुत्वा न तत्र ग्न्तुमिच्छेत्।
Page #163
--------------------------------------------------------------------------
________________ मनुष्यादिकृतेषु पारापतादिकृतेषु श्रुतेष्वश्रुतेषु दृष्टेष्वदृष्टेषु कान्तेषु शब्देषु न रागं गच्छेत्, न गाद्धय प्रतिपद्येत, न मुह्येत्, नाप्यध्युपपन्नो भ्वेत्। 147
Page #164
--------------------------------------------------------------------------
________________ रूपम् (पश्चमी सप्तिका) ॥ 2-12 ॥ भिक्षुर्वा भिक्षुणी वा कानिचिद्रूपाणि पश्येत्, तद्यथा ग्रथितानि वेष्टितानि पूरिमाणि सङ्घातिमानि, चोलकादीनि, काष्ठकर्माणि, लेप्यकर्माणि, पत्रच्छेद्यकर्माणि, विविधानि वेष्टितानि, अन्यतराणि वा विरूपरूपाणि, तदा तद्दर्शनाभिलाषेण गन्तुं नेच्छेत् । अन्यदप्यत्र शब्दगमेन नेय्म्। __ 148
Page #165
--------------------------------------------------------------------------
________________ परक्रिया (षष्ठी सप्तिका) ॥ 2-13 ॥ आत्मनि क्रियमाणां कर्मसंश्लेषजननी परकायव्यापाररूपां क्रियां मनसा नाभिलषेत, नापि वाचा कायेन वा तां कार्येत्। कश्चिन्मुनेः पादौ कायं वाऽऽमृज्यात् प्रमृज्याद्वा, तत्सम्बाधनपरिमर्दन-स्पर्शम्रक्षणा-'भ्यङ्गनोद्वर्त्तनो-तक्षालन-प्रक्षालन-विलिम्पन-धूपनानि वा कुर्यात्, ततः कण्टकादिकमुद्धरेत्, शोणितादिकं वा निस्सारयेत्, शरीरस्थगण्डादेर्वाऽऽमर्ज
Page #166
--------------------------------------------------------------------------
________________ नादिकं कुर्यात्, शस्त्रेण तच्छेदनादिकं कृत्वा शोणितादिकं निस्सारयेत्, स्वेदाक्षिमलप्रभृति विशोधयेत्, वालरोमसंस्कारं कुर्यात्, शीर्षतो लिक्षादि वाऽपनयेत्, अलङ्कृतं वा हारादिभिः कुर्यात्, शुद्धाशुद्धवचोबलेन मन्त्रादिसामर्थ्यरूपेण सचित्तकन्दादिना वा चिकित्सां कुर्यात्-तदेतत् सर्वमपि मुनिर्न मनसाऽभिलषेत्, नापि वाचा कायेन वा कार्येत्। कटुवेदनाः परेषां कृत्वा जीवा अनन्तगुणां वेदयन्ति वेदनामिति परिभावयताऽप्रतिकर्मशरीरेण भाव्य्म्।
Page #167
--------------------------------------------------------------------------
________________ ....... अन्योऽन्यक्रिया (सप्तमी सप्तिका) ॥ 2-14 ॥ अन्योऽन्यपदादेरामर्जनादेरभिलाषादिपरिहारः प्र्क्रियाव्न्नेय्ः।
Page #168
--------------------------------------------------------------------------
________________ kh mry (2) s भावना ॥ 2-15 ॥ तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः पञ्चहस्तोत्तरोऽभवदित्यादि चरमतीर्थपतिश्रीवीरचरितं सुप्रसिद्ध क्ल्प्सूत्रादौ। श्रमणो भगवान् महावीर उत्पन्नज्ञानदर्शनधरो गौतमादिश्रमणनिर्ग्रन्थानां पञ्चमहाव्रतानि सभावनानि षड्जीवनिकायांश्च prruupyaashckaar| तद्यथा पृथिवीकायान् यावत् त्र्स्कायान्।
Page #169
--------------------------------------------------------------------------
________________ प्रथममहाव्रते सूक्ष्मादिजीवातिपातस्य यावज्जीवं त्रिविधं त्रिविधेन त्यागः, पूर्वकृतस्य प्र्तिक्र्म्न्नादि। तद्भावनापञ्चकम् (1) इर्यासमितिः (2) मनोगुप्तिः (3) वचोगुप्तिः (4) आदानसमितिः (5) दृस्स्त्तान्न्पान्ग्र्ह्न्न्म्। एतावता महाव्रतं सम्यक् कायेन स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भ्व्ति। द्वितीयमहाव्रते क्रोधादिना सर्वमृषावादस्य यावज्जीवं त्रिविधं त्रिविधेन त्याग्ः। प्राकृतप्रतिक्रमणादि c।
Page #170
--------------------------------------------------------------------------
________________ तद्भावनापञ्चकम् (1) अनुचिन्त्य भाषणम् (2) क्रोधपरिज्ञा (3) लोभपरिज्ञा (4) भयपरिज्ञा (5) हास्य्प्रिज्ञ्या। एतावतैतन्महाव्रतं सम्यक् कायेन स्पर्शितमित्यादि प्राग्व्त्। तृतीये महाव्रते ग्रामादावल्पादिसर्वादत्तादानस्य यावज्जीवं त्रिविधं त्रिविधेन प्रिहार्ः। तद्भावनापञ्चकम् (1) अनुचिन्त्य मितावग्रहयाचनम् (2) अनुज्ञाप्य भक्तादिभोजनम् (3) एतावदेतावदवग्रहयाचनम् (4) अभीक्ष्णावग्रहयाचनम् (5) अनुचिन्त्य साधर्मिकेभ्यो मिताव*154
Page #171
--------------------------------------------------------------------------
________________ grhyaacnm| एतावतेत्यादि प्राग्व्त्। तुर्ये महाव्रते दिव्यादिसर्वमैथुनस्य यावज्जीवं त्रिविधं त्रिविधेन त्याग्ः। प्राक्कृतप्रतिक्रमणादि c। तद्भावनापञ्चकम्- (1) स्त्रीकथात्यागः (2) स्त्रीरम्याङ्गेक्षणत्यागः (3) प्राग्रतस्मृतिवर्जनम् (4) अतिमात्र्भोज्ञ्प्र्न्नीत्र्स्भोज्ञ्योस्त्याग्ः। (5) striisspddhpshusNsktshynaasnprihaarH| एतावतेत्यादि पूर्व्व्त्। पञ्चमे महाव्रतेऽण्वादिसर्वपरिग्रहस्य यावज्जीवं त्रिविधं त्रिविधेन त्याग्ः। 155 :
Page #172
--------------------------------------------------------------------------
________________ प्राकृतप्रतिक्रमणादि c। तदभावनापञ्चकं मनोज्ञेतरेषु शब्दादिपञ्चसु रागद्वेषपरिहारेण नेय्म्। न स्वेन्द्रियविषयप्राप्तशब्दाद्यवेदनं शक्यम्, रागद्वेषौ तु तत्र परिहरेत् भिक्स्सुरिति। एतावतेत्यादि प्रोक्त्व्त्। इत्येतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्नोऽनगारो यथाश्रुतं यथाकल्पं यथामार्गं सम्यक् कायेन स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वाऽऽज्ञयाऽऽराधयिता च भ्व्ति।
Page #173
--------------------------------------------------------------------------
________________ विमुक्तिः ॥ 2-16 ॥ विज्ञोऽगारबन्धनमारम्भपरिग्रहौ च त्यजेत्, अनित्य्त्वान्मानुस्स्यादेः। उपसर्गेषु स्मर्त्तव्यः सङ्ग्रामगतः कुन्य्ज्र्ः। जनहीलनादौज्ञानी गिरिवन्निष्प्रकम्पोऽदुष्टचेतसा तितिक्षते, ज्ञानित्वादेव, निश्चयेन ज्ञ्यान्तितिक्स्स्योर्न्तिरिक्त्त्वाच्च्। माध्यस्थ्यमवलम्बमानो गीतार्थैः sNvset। अप्रियदुःखान् त्रसादिजीवानपरितापयन् सर्वंसहश्च महामुनिः, 157
Page #174
--------------------------------------------------------------------------
________________ सुश्रमणोऽयं स्माख्यात्ः। अनुत्तरक्षान्त्यादिपदप्रणतस्य विनीततृष्णस्य ध्यायतो विदुषः समाहितस्य तपोदीप्तस्य मुनेस्तपः प्रज्ञा यशश्च व्र्द्ध्ते। सर्वजीवक्षेमपदानि महाव्रतानि जिनैरुक्तानि। दुष्कराण्यप्येतानि सर्वकर्मक्षयकराणि त्रिलोकीप्रकाशकानि च, तदभ्यासतः कैव्ल्योद्य्ध्रौव्यात्। गृहिभिः सङ्गमकुर्वन् स्त्रीषु चासजन् प्रिव्र्जेत्। त्यजेच्च पूज्ञ्म्। इहपरलोकानिश्रितः पण्डितः कामानां ** 158
Page #175
--------------------------------------------------------------------------
________________ वशं न ग्च्छेत्। इदमेव तत्पाण्डित्यं यत् स्ववशितेति हृद्य्म्। तथा विमुक्तस्य परिज्ञाचारिणो धृतिमतो दुःखक्षमस्य भिक्षोः पूर्वकृतं कर्म ज्योतिःसमीरितरूप्यमलवद् vishuddhyti। निराशंसस्त्यक्तमैथुनो मुनिः परिज्ञासमये व्र्त्ते। दुःखशय्यातोऽसौ तथा मुच्यते, यथा जीर्णत्वचः srpH। दुस्तरमहासागरोपमोऽयं संसारः, तत्परिज्ञाता त्द्न्त्कृदुच्य्ते। कर्मबन्धमोक्ष
Page #176
--------------------------------------------------------------------------
________________ विज्ञाता तदन्तकृदुच्यते, तद्विज्ञानस्य त्दुचित्क्रियाप्र्य्व्सान्निय्मात्। इहपरलोकयोर्निर्बन्धो निरालम्बनः शरीराधनासक्तश्च विमुच्यते संसारगर्भादिपर्यटनादिति ब्र्वीमि। मिथ्यास्तु दुरुक्तं मम, शोधयन्तु bhushrutaaH। 160
Page #177
--------------------------------------------------------------------------
________________ इति कर्मारिशून्यनेत्रे (2068) वैक्रमेऽब्दे माघशुक्लत्रयोदशीतिथौ तपागच्छीयाऽऽचार्यदेवश्रीमद्विजय-प्रेम-भुवनभानु-पद्महेमचन्द्रसूरिशिष्य-कल्याणबोधिसूरिसञ्चिता प्रथमाङ्गसारसञ्चयरूपा आचारान्ग्गोप्निस्स्द्।
Page #178
--------------------------------------------------------------------------
________________ आचाराङ्गमहिमा साध्वाचारः ख्ल्व्य्-mssttaadshpdshsrpriptthitH| सम्यगनुपाल्यमानो रागादीन् मूलतो ह्न्ति॥ आचाराध्य्य्नोक्तार्थ्-भाव्नाच्र्न्न्गुप्थृद्य्स्य्। न तदस्ति कालविवरं यत्र क्वचनाभिभवनं स्यात्॥ - वाचकमुख्यः श्रीउमास्वातिभगवान् prshmrtau॥118,119||
Page #179
--------------------------------------------------------------------------
________________ Don't Miss it. bujhinikaa
Page #180
--------------------------------------------------------------------------
________________ - लाभाथी श्री सुभानपुरा थे. मूर्ति. जैन संघ । सुभानपुरा, वडोदरा ज्ञाननिधि मांथी लाभार्थी बनवा बदल । श्री संघ तथा TrasTIonI bhUrI bhurI anumodanA