________________ रूपम् (पश्चमी सप्तिका) // 2-12 // भिक्षुर्वा भिक्षुणी वा कानिचिद्रूपाणि पश्येत्, तद्यथा ग्रथितानि वेष्टितानि पूरिमाणि सङ्घातिमानि, चोलकादीनि, काष्ठकर्माणि, लेप्यकर्माणि, पत्रच्छेद्यकर्माणि, विविधानि वेष्टितानि, अन्यतराणि वा विरूपरूपाणि, तदा तद्दर्शनाभिलाषेण गन्तुं नेच्छेत् / अन्यदप्यत्र शब्दगमेन नेयम्। __ 148