________________ रशनाद्युपस्कृत्य तेन सम्पूर्य दातुमिच्छति तदा स प्रतिषेध्यः। एवमेव च मार्गणीयम्। तथाप्यधःकर्मनिष्पन्नभोजनयुतं पात्रं यदि प्रयच्छति, तदा तन्न ग्राह्यम्। नाप्रतिलेखितं पात्रं स्वीकर्त्तव्यम्, प्रागुक्तदोषात्। अन्यदप्यत्र वस्त्रैषणावत् संस्कारवर्जनादिकमूह्यम्। // 2-6-2 // गृहिकुलं पिण्डार्थं प्रविशन् पूर्वमेव प्रत्युपेक्षेत पात्रम्, तत्र च यदि प्राणिनः पश्येत्ततस्तानाहृत्य त्यक्त्वा रजश्च 134