________________ प्रमृज्य संयत एव प्रविशेन्निष्क्रामेद्वा। अनाभोगादिना दीयमानमप्रासुकं जलं न ग्राह्यम्। कथञ्चित् प्रतिगृहीतं क्षिप्रमेव दातुरुदकभाजने क्षिपेत्। अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना त्यजेत्। तदभावे सस्निग्धायां भूमौ त्यजेत्। सत्यन्यभाजने सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेत्। न सस्निग्धपात्रस्य प्रमार्जनादिकं कुर्यात्। सर्वं पात्रमादाय भिक्षाचर्यादौ गन्तव्यम्, अन्यत्र वर्षादेरिति वस्त्रैषणावत्।