________________ MINA पात्रैषणा // 2-6-1 // भिक्षुर्वा भिक्षुणी वा पात्रमेषितुमभिकाङ्केत। सोऽलाबुपात्रं काष्ठपात्रं मृत्तिकापात्रं वा जानीयात्, तत् तरुणो नीरुग् बलवान् स्थिरसंहननो मुनिरेकं पात्रं धारयेत्, न द्वितीयम्। अन्यदप्यत्रोद्दिष्टादिवर्जनं पिण्डैषणावस्त्रैषणावद्विज्ञेयम्। प्रतिमाचतुष्कमप्यत्र वस्त्रैषणावत्। यदि गृही रिक्तं पात्रं दातुमनिच्छु