________________ मृत्युकालस्य पारगामी स्यात्। व्रजेत् सिद्धिं सुरलोकं वेति भक्तपरिज्ञाविधिः। इङ्गितमरणं तु जघन्यतोऽपि नवपूर्वधरस्य संयमिनः। तत्र विशेषः-त्यजेदात्मवर्जमङ्गव्यापारम्। स्वयमेव चोद्वर्तनादिकायिकव्यापारं कुर्यात्। न हरितेषु शयीत, स्थण्डिलं मत्वा शयीत। सबाह्याभ्यन्तरमुपधिं व्युत्सृज्यानाहारतया सर्वमधिसहेत। इन्द्रियैग्ायमानः समतामात्मन्याहरेत्। हस्तप्रसारणोपविशनेङ्गितदेशसञ्चरणानि कुर्वाणोऽप्ययमगर्दाः, स्वप्रतिपन्नानतिक्र