________________ समाधिमनुपालयेत्। बाह्याभ्यन्तरोपधिं व्युत्सृज्यान्वेषयेदध्यात्मशुद्धिम्। समाधेरुपायं ज्ञात्वा तमासेवेतानशनचिकीर्षुर्मुनिः। प्रासुकभूमौ तृणसंस्तारे त्वग्वर्तनं कुर्वन् परीषहादीनध्यासयेत्, न तु मर्यादामुल्लङ्घयेत्। मांसशोणिते भुजानान् पिपीलिकादिप्राणिनो न क्षणुयात्, नापि रजोहरणादिना तान् प्रमार्जयेत्। प्राणिनो देहमेव हिंसन्ति, न तु ज्ञानादि, अतो न तत्स्थानादन्यत्र यायात्। किन्तु आश्रवत्यागी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इवाध्यासयेत्। आगमान् भावयन्