________________ सत्याऽसत्यामृषा च भाषा भाष्या। न होलेत्याद्यवज्ञाशब्दा वाच्याः। अमुकायुष्मदित्यादिका भाषा वाच्या। न गगनादिकं देवतया भाषेत, नापि वृष्टिः पततु मा वेत्यादि भाषेत। अन्तरिक्षाद्यनवद्यशब्देन तु कारणवशेन वदेत्। एतत् खलु भिक्षोर्वा भिक्षुण्या वा सामग्यं यत् सर्वार्थैः समितः सदा यतेत। // 2-4-2 // न गण्डी-कुष्ठी-हस्तछिन्नेत्यादिशब्दान् वदेत्, कोपकारणत्वात्। वदेत्तु