________________ तेजस्विप्रभृतिशब्दान्। न वप्रादीन् सुकृतत्वादिभिर्वदेत्, अपि त्वारम्भकृतत्वादिना। एवमशनादावपि ज्ञेयम्। न मनुष्य-पश्वादीन् स्थूलवध्यत्वादिना वदेत्, अपि तु परिवूढ इत्यादि, न गावो दोह्या इति, अपि तु रसवतीत्यादि, न दम्या गोरथका इति, किन्तु संवहका इति। उद्यानादौ महावृक्षान् दृष्ट्वा न प्रासादादियोग्या इति वदेत्, किन्तु जातिमन्त इत्यादि। न बहुफला इत्यादि,