________________ ङ्गनादिकं स्नानादिकं वा परस्परमद्वर्त्तनादिकं वा, नग्नीभूय मिथो मैथुनविज्ञापनादिकं वा, यत्र वा चित्रभित्त्यादिकम्, सोऽपि त्याज्यः प्रतिश्रयः। भिक्षुर्वा भिक्षुणी वा संस्तारकान्वेषणाभिकाङ्क्षी परिहरेत् तं संस्तारकं योऽण्डजादियुतो गुरुकोऽप्रत्यर्पणीयो वाऽबद्धो वा। अथ संस्तारकान्वेषणे प्रतिमाचतुष्कम्- (1) उद्दिश्य वंशकटादिनिष्पन्नादिकान्यतरं संस्तारकं याचेत / (2) पूर्वमेव प्रेक्ष्य तद् याचेत