________________ व्यवच्छि-न्द्यात्। एवञ्च त्यजेत् स्त्रीषु प्रवृत्तं मनः। यतस्तत्प्रसक्तानां पूर्व पश्चाद्वा दण्डा भवन्ति। कलहहेतुश्च स्त्रीसम्बन्धः। अतो न कुर्यात् तत्कथाम्। न पश्येत्तदङ्गप्रत्यङ्गादिकम्। न कुर्यात् ताभिः पर्यालोचनम्। न विदधीत तासु मप्रकारम्। नैव पूर्वोपकारिणीयमिति भजामीति कृतक्रियो भूयाद् वाङ्मात्रेणापि। भवेदध्यात्मसंवृत एतन्मौनसमुपासकः। आचार्यनिश्रा // 1-5-5 / / चतुर्धा भवति हृदस्तदुपम आचार्यश्च। (1)