________________ कार्यम्। न लोभेन किञ्चिन्निगृहयेद्यथा मा ममैतद्दर्शितं सद् दृष्ट्वाऽऽचार्यादिः स्वयमाददीतेति। किन्तु प्रत्येकमालोचयेदिदममुकमिदममुकमिति। न किञ्चिदपि निगृहयेत्। न भद्रकं भद्रकं भुक्त्वा विवर्णं विरसमाहरेत्, मायास्थानस्पर्शप्रसक्तेः। इक्षुप्रभृतिकमल्पभोज्यं बहुत्याज्यमतो न ग्राह्यम्। // 2-1-11 // न ग्लानाय प्रतिगृहीतं कृत्वा स्वयं भुञ्जीत। जानीयाद् भिक्षुः सप्त पिण्डैषणाः सप्त पानैषणाश्च। तेषु सप्त