________________ NA भाषाजातम् // 2-4-1 // वचनाचारानिमान् श्रुत्वा जानीयादिमाननाचारान् पूर्वमुन्यनाचीर्णान्। क्रोधमान-माया-लोभप्रयुक्ता वाचाऽऽभोगानाभोगप्रयुक्ता परुषा भाषा च सावद्या, अतो विवेकमादाय वा। अशनादिप्राप्त्यप्राप्त्यादिविषये ध्रुवेतरभाषां जानीयात्। अनुविचिन्त्य सावधारणभाषी सन् समतया संयतो भाषां भाषेत। तद्यथा-(१) एकवचनम् (2) द्विवचनम् (3) बहुवचनम्