________________ स्वेच्छाचारिणोऽसंयमिनः पुनः पुनर्म हेतावध्युपपन्नाः प्रविशन्ति पृथक् पृथगेकेन्द्रियादिकां जातिम्। सत्तपः // 1-4-3 // धर्मबाह्यलोकानुष्ठानं माऽनुमंस्थाः / जिनाज्ञाकाङ्क्षी हि पण्डितः, स चास्निहः, कुटुम्बादिस्नेहरहितत्वात्। विभाव्यैकत्वं कर्म शरीरं धूनीयात्। कृशं कुरु तपसाऽऽत्मानम्। जरीकुरु च। यथाऽग्निर्जीर्णकाष्ठानि प्रमथ्नाति,