________________ र्षणादिप्रार्थनां स्वीकुर्यादपि तूपेक्षेत तूष्णीकः। न च प्लाव्यमानां नावं प्रेक्ष्य मुनिश्छिद्रादिकं दर्शयेदपि त्वनुत्सुकोऽबहिर्लेश्य एकान्तगतेनात्मना व्युत्सृजेत् समाधिना। ततो यतनया एव यथार्थं रीयेत्। एवं खलु सदा यतस्वेति ब्रवीमि। // 2-3-2 // यदि नौगतः कश्चिदन्यं वदेत्-भारितोऽयं मुनिः, अतः प्रक्षिपैनमुदके। तदा यदि मुनिश्चीवरधारी तर्हि क्षिप्रमेव वस्त्राणि पृथक् कुर्यात्, साराणि तु सुबद्धानि कुर्यात्, यथा सुखेनैव जलं तरति, 116