________________ .. जिनाज्ञाऽऽराधनम् / / 1-5-6 // अनाज्ञया धर्मोपस्थापनत्वम्, आज्ञया च निरुपस्थापनत्वं द्वयमपि मा भूयात्, दुर्गतिहेतुत्वात्। आचार्यपारम्पर्योपदेशेन सर्वज्ञोपदेशं सन्मत्या जानीयात्, परव्याकरणेनान्येषामप्याचार्यादीनामन्तिके श्रुत्वा जानीयात्। ततस्तनिर्देशं मर्यादावान् नातिवर्तेत। उर्ध्वलोकादिगतस्त्र्यादिविषयाभिलाषः कर्मानुषङ्गहेतुरिति तं त्यजेत्। आवर्त सम्प्रेक्ष्य विरमेदत्र मेधावी। प्रव्रज्ययापनयेदाश्रवद्वारम्। मोक्षरतोऽत्येति