________________ शरणम्, अपि तु कल्प इति कृत्वा परीषहविजयार्थं जगामेति। अशनादिमात्राज्ञोऽगृद्धो रसेष्वतिज्ञश्चक्षुरपि न प्रमार्जयति स्म। नापि चकार गावकण्डूयनम्। नापि पृष्टो मार्गादि जगाद। अपि तु यतमानो जगाम प्राणादिरहितमार्गे। शिशिरमध्ये व्युत्सृज्य वस्त्रं बाहुं प्रसार्य पराक्रमते स्म। इति भगवतश्चर्या। वसतिः // 1-9-2 // अथ तद्वसतिमाह-प्रायशो नास्य शय्याभिग्रहः। यत्र चरमपौरुषी तत्रा* 82