________________ हरिता-दिबाधां कुर्यात्। वप्रादिपरिहरणं भिक्षाचर्यावद् ग्रामानुग्रामविहारेऽपि द्रष्टव्यम्। न सेनामध्यतो गन्तव्यम्। असत्यन्यमार्गे तेन गच्छतो यधुपसर्गादिकं भवेत्तदाऽपि परिहृत्य रागादि समाहितो व्रजेत्। न पथिकेभ्योः ग्रामादिस्वरूपं पृच्छेनापि तत्पृष्टस्सनुत्तरयेत्। // 2-3-2 // न वप्रादिकं बाहूत्क्षिप्याङ्गुल्योद्दिश्याव नम्योन्नम्य वा पश्येत्। नापि वनादिकम्,