________________ कदाचिद् गृही प्रज्वालनादि कुर्यात्, तदा श्रमणः स्वाचारसद्भावं ज्ञापयेत्। वस्त्रविषय आचारः // 1-8-4 // प्रतिमादिप्रतिपन्नस्य तुर्यवस्त्रयाञ्चेच्छा न भवति। वस्त्रत्रयरहितोऽप्यसौ यथैषणीयानि वस्त्राणि याचेत। यथापरिगहीतानि च धारयेत्। न धावेत्। नापि धौतरक्तानि वस्त्राणि धारयेत्। वस्त्राण्यगोपायन व्रजेत्, न ह्यन्तप्रान्तगोपनं भवतीति तादृशान्येव धारयेदिति हृदयम्। प्रमाणतो मूल्यतश्चावमचेलस्स्यात्। सामग्यं ह्येतद् वस्त्रधारिणः।