________________ नास्तीति कृत्वा तत्प्रक्षालनादिसंस्कारो न कार्यः। वस्त्रास्यातापनादि कर्तुमिच्छर्न सचित्तपृथिव्यादौ तत् कुर्यात्। नापि स्थूणादावन्तरिक्षजाते दुर्बद्धे वा कुर्यात्। अपि त्वेकान्तमपक्रम्याधोदग्धस्थण्डिलादौ प्रत्युपेक्षणं प्रमार्जनं च कृत्वा कुर्यात्। // 2-5-2 // यथैषणीयानि वस्त्राणि याचेत, धारयेच्च यथापरिगृहीतानि। न धावनादिकं कुर्यात्। भिक्षाचर्यादौ सर्वत्र सर्वं वस्त्रमादाय गमनागमनं कार्यम्, अन्यत्र