________________ नापि स्तोकवेलानन्तरमागच्छेत्याद्यपि प्रतिशृणुयात्। यदि गृही स्वजनं वदेत्आहर तद्वस्त्रं श्रमणाय दत्त्वाऽऽत्मार्थमन्यत् करिष्याम इति, तदा तद्वस्त्रं न ग्राह्यम्, पश्चात् षट्कायविराधनाप्रसक्तेः। यद्यसौ धावनादि कृत्वा दातुमिच्छति, तदा स प्रतिषेध्यः, एवमेव यच्छेति वाच्यः, तथाप्यारम्भं कृत्वा प्रयच्छति, तन्न ग्राह्यम्। नाप्रतिलेख्य वस्त्रं ग्राह्यम्, यतः कुण्डलादि हरितादि वा तत्प्रान्ते बद्धं सम्भाव्यते। त्यजेदण्डादियुतमध्रुवत्वादिदोषदुष्टं च वस्त्रम्। नवं वस्त्रं मे